________________
चूर्णी
मवाः
सिं, ते पभायाए निमनिता पभणनि-जं पर अम्ह कांप्पयं भवेन्ज तं परं गेण्हेज्जामो, किं पुण तुम्भं कप्पति, जं अकतम-131 आवश्यक कारितमसंकप्पितं अघाग्द्वानो पाकातो भिक्खामेनं जं वा घयं वा गुलं वा एवमादि, एवं तेण माणं तं फासुगं विपुलं दाणं दिय,
Nषमस्य सो अहाउयं पाळइत्ता तेण दाणफलेण उसस्कृरुमणुतो जातो, ततो आउक्वएण उच्चट्टिऊम सोहम्मे कप्पे तिपलिओचमठितीओ नियुक्ती वाद देवो जाओ, (महाबल ललिता बदरजंघ मिथुनकं च सोधम्ममुर, एतद्भवपंचकमत्र त्यक्त) ततो आउखएण उब्वष्टिऊणं महाविदहे
लवासे वेज्जपुत्तो आयानो, तम्म पुण हमे मरिमगा सरित्तया मरिचया एगदिवसजाना अणुरत्ता अविरत्ता वसओ जहा अंडगणाते। ॥१३२॥ ते इमे चसारि वयंसा तं-रायपुत्तो मेडिपुत्तो अमच्चपुना मत्थाहपुत्तनि, एवं ने अनया कयाइ तस्स वेज्जस्म घरे एगतओ
ॐ सहिता सत्रिमन्ना अच्छंति, नन्थ य साधू महप्पा मो किमिकुडेण गहितो अतिगनो भिक्खम्स. नहिं मप्पणय महासं मो भवति
| तुन्भेहिं नामं मच्चलोगो खाइयचो, ण तुम्भे तम्सिम्म वा अणाहम्म वा किरिया सायचा, सो भणति-करेज्जामि, काणिवि पुण माओसहाणि मम णन्थि, ते भणंति- अम्हे मोल्लं देमो, कि ओमहं जा क्रिणिज्जतु , मो भणति- कंबलग्यण गोमीमचंदणं च, ट्राततियं तेल्ल तं मम अन्थि, नाहे मग्गिउं पवत्ता, आगमितं च हि जहा अमुगम्स वाणियगम्स अधि दोवि एताई. ने गता |
दोषि सयसहस्माई गहाय तम्म पामं, देहि अम्हं कम्बलरयण गोसीसचंदणं च, सो जाणति ते कुमार, तण पुच्छित- किं कजं ?,
मणंति-साधुम्स किरिया कायब्वा, तेण मनति-अलाहि मोल्लेण, एत्तिए नेव गेण्हह करह, ममवि धमोति, ण सक्का एक्कजिम्माए । &ा(वोत्तुं) ने अस्था, तम्म ताव वणियम्म संवेगो जातो, जदि ताव एतेसिं बाळाणं एरिमा सद्धा मम णाम मंदपुलस्स इहलोगपडिबद्धस्स।
पत्वि, सो संवेगमावत्रो, ताडे चंच तहाम्वाणं थेराणं अंतिए पवइओ जाब सिद्धो बुद्धो । इमेऽपि ताव घेत्तृण ताणि ओमहाणि
214