________________
नियुक्ती
गता तस्स साधुणो पाम जत्थ उजाणे ठितो, पाति नं पडिमावरमतं, ते ने दणं पडिमं ठितं चंदिऊणं अणुमति-अशुजाणड विशतिः
मगवं ! अम्हे तुम्भ धम्मविग्धं काउं उबाढिता, ताहं नहिं नण नेल्लेण सो साधू अभगिओ, तं च तेल्लं रोमकूवेहिं सर्च अतिगत, स्वानकानि आवश्यक तमि य अतिगते ते किमिया सच्चे संबुद्धा, तेहि चलंतेहिं तम्म माधुणी उज्जला बिउला यणा पाउन्भूता, ताहे ते निग्गते उपोद्घात व दळूणं कंबलरयण साह पाउतो, तं मीयलं, तं च तल्लं उण्हवी रिवं, ते किमिया तन्थ लग्गा, ताहे तं पप्फोडित, नता सब्वे पडिता,
18 ताहे आलिंपितो, एवं एक्कमि दो निन्नि वारे अभंगऊणं माधू तेहिं नीरोगो काओ, ताहे खमाऊणं जेणागता तेणेव पडिगता, ११३३॥
ते अहाउयं पालेउं मामन्नं तंमलागं देवलोगमु उववना पंचवि जणा ते, ततो देवलांगातो आउक्खतेणं चइऊणं जंबूदी पुन्चविदेहे पोक्खलावईमि चक्कट्टिबिजए पुंडरिगिणीय नगरीए वइरसेणम्स रनो धारिणीय देवीए पढमे चहरणामे णाम पुत्ने जो
सो वेज्जपुत्तो, अवसेसा कमेण बाहुमुवाहुपीढमहापीढत्ति, एवं ते संघडिया पंचलक्खणे भोते भुजति । मो य बहरमणो राया , | पन्चातो, तित्थगरो भगवं जानो, इयरे य मंवड्डिया महामंडलिया जाता, इमस्स बहरनामस्स चस्कवट्टिनामगोयाई कम्माणि
उइमाणि तेण साधुचेयावच्चेण, जहिवसं पितुस्स केवलं उप्पनं तदिवस इमस्म चक्कं उप्पन, विजए चक्की जातो, एवं ते भोगे ६ मंजता विहरति । अभया णलिणिउम्मे उज्जाणे वइरसेणो समोसरितो, ते पंचवि पञ्चाया, नन्थ वइरणामेण चोइस पुव्वाणि 5
अहिज्जियाणि, अचमेमा एक्कारसंगची चउरो, तत्थ बाहू सो तेसि सव्वेसि वेयावच्च करति, जो सो सुबाहु मो भगवतां | कितिकम्मं करेनि, एवं ने करेंने वहानाभो भगवं अणुवृहति- अहो सुल्क जम्मजीवियफलं जे साधुणं वेयावच्च कीरइचि, परिसंता दवा साधुगो चीसामिज्जंति, एवं पर्ममति, एवं पसंसिज्जतेसु तेसु मेसि दोण्डमग्गिल्लाणं अपत्तियं भवति, अम्हे समायंता ण