________________
नियुक्ती[
सामाइयं लड़ ॥
परप्वा वर्धते स्नेहः, क्रोधश्च परिहीयने । स विडयो मनुष्येण, एष मे पूर्वाधवः ॥२॥ ताहे सो मणति-मग ! एक पला- व्यसनेन
वेषी, पादति विसज्जितो, नाहे सो पम्बावितो, तेसि आयरियाण य पासे मायावि से गेहेण पश्चाइतो, ते साधू इरियासमिता सामायिक पूणो अणिस्मितं तवं करेंति, ताहे मो नत्थ निदाणं करेति-जदि अत्वि इमस्स फल तो आगमेस्साण जणनपणाणंदणो भवामि, निदाणे
| लामे NATA करेति, घोरं च तवं करेति, नाहे कालगता देवलोकं गतो, नुनो वसुदेवपुचो वासुदेवो जातो, इतरोऽवि बलदेवो, एवं तेण वसणेणं ।
गंगदचः उत्सबेना
मीराः ॥४७॥ उस्सवे जहा पञ्चनियाणि आभीराणि, नाणि माहण पामे धम्म मुणेति, साहे देवलोगे वष्णेति, एवं तेसिं अस्थि तमि मे
है सुद्धिा, अण्णदा काई इंदमह वा अण्णम्मि वा उम्सवे नाणि णगरिं गताणि, जारिसा चारवती, तत्थ लोग पेच्छति मंडियपसाहियट
सुगंधविचित्तणेवन्य, ताणि तं दट्टण मणति-एवं एम देवलोमो जो सो तदा साहहिं वण्णितो, एताहे जदि बच्चामो तो सुंदरतरं | करमो जा अम्हेवि देवलोगे उबवज्जामो. ताहे ताणि गताणि साईति तेसिं साणं-जो तुम्मेहिं अम्हे कहितो देवलोको अम्हेहि है। पञ्चपख दिडो, ताई ते भणति-न तारिसो देवलोगो, अण्णारिसो, ततो अणतगुणो, ताहे ताणि अन्महियजतिहरिसाणि पब्वइ| ताणि, एवं उस्सण सामाइपलंभा ।।
॥४७५|| इडित्ति, नेणं कालेणं तेर्ण ममाणं दमण्णपुरं नाम नगर होत्था रिद्वस्थिमियसमिदं मुदितजणुज्जाणजाणवदं आइण्णजणमणूस हलसतसहस्मयकद्वविकट्ठलट्टपण्णसमेतुमीमं कुक्कुडमंडेययगामगोउलइक्खुजवसालिमालिणीयं गोमहिसगवेलकप्पभूतं आयारवन्त
BREESEXX