________________
श्री
आवश्यक
चूर्णी उपोमात निर्युक्तौ
॥४७४॥
पेच्छ जाव ढोइनं, चडसि लग्गं पितुगो य नामं साहति, ताहे नातं एस सो जामातुओ, ताहे सो उता अवतास्तु परुष्णो, पच्छा मणति एवं सव्वं तदवत्थं अच्छति, अच्छह, एसा तव पुष्वदिण्णा चेडी, सो मणति-पुरिसो वा पूव्वं काममांगे विप्यजइति, कामभोगा वा पुर्व पुरिमं विप्पजहंति, ताहे सो संवेगमावण्णो, मर्मपि एमेव विष्पजहिम्मति ?, ताहे सो विष्पजहितो, एवं ते संजोगचिप्पयोगंण ।
बसणेणवि होज्जा, दो भाउगा सगण बच्चेति, एगा य यमलुंडी सगडवज्जए लोलति, महल्लेण मणित- उध्वत्नेहि मंडीं, इतरेण वाडिया मंडी, सामण्णी मृणति, ताहे चक्केण लिष्णा मता इत्थी जाता इत्थिणापुरे नगरे, सो महत्तरजो पुब्विं मरिता तसे पोट्टे आयाटो, पुछे जातो. हड्डा, इतरोवि मतां, तीए चेव पोट्टे आताओ, जं चैव उत्रवण्णो तं चैव सा चिंतेति सिले व हाविज्जामि, गमपाडणे ऽविण पडति, एवं सो जातो, ताहे ताते दासीहत्थे दिष्णो. जहा छड्डेह, उच्छाइओ, पाडतो, एसो सेड्डिणा णीणिज्जतो दिट्ठो, तार मे सिहं, तत्थ तेण अण्णाए दासीए दिण्णो, सो तत्थ संवकृति, तत्थ महलस्स नामं रायललियोनि, इतरस्स गंगदतो, सो महल्लो जं किंचि लमति तसो तस्सवि देति, तामे पूर्ण अणिडो, जहिष्णं पेच्छति तर्हि कट्टेण वा पत्थरेण वा आइणति, पच्छा अष्णदा इंदमहो जातो. ताहे पिता से भणति जाणेह से अप्पसारितं भुजिहिति, ताहे सो आणिओ, तेर्ण आर्सदगस्स हेडा कतो, ओहाडियओ जेमाविज्जति, ताहे किहवि दिडो, दाहे गहाय कहिऊणं वाहिं चंदणियाए पषिको, ताहे सोव्हाणे रोवयति । एत्यंतरा साधू समुदाणस्स अतिगतो, ताई सो पुच्छति-ममवं । अस्थि पुतो मानुषार अशिट्टो भवति ?, हन्ता भवति, किह पुण ?, ताहे भणति दृष्ट्वा वर्धते क्रोधः स्नेहम परिहीयते । स विज्ञेयो मनुष्पेण, एष मे पूर्ववैरिकः ॥ १॥
Bhai
व्यसने
गंगदनः
॥४७४॥