________________
सम्यक्त्व
श्री
| अणुवदेसातो बेनि?, भनति-जहिह कोनि पहपन्भट्ठा परिन्भमता मयमेव पंथ लभति, कादि परोपदेसातो कोयि तुण चैव लमति, आवश्यक एवं अच्चंतपणासप्पथो जीबो संसागडविमनुपतन कोपि गठिट्ठाणमनिकमिऊण तदावराणिज्जाण कम्माणं खतोवसमोवसमखएण चूर्णी
| उपदेशा| सयं चैव सम्मदमणादि जिब्बाणपट्टणपंथं लभति, कादी पगेपदेमानी, कोनी पुण ण लमति चेत्र, जहाचा कोनी जरो मयमेवापति, उपोद्घात
दिष्टान्ताः नियुक्ती
* कोती मेसज्जोवतांगाओ, कोनी पृण नयापति, एवं मिच्छत्तादिमहज्जगेपि कोती सयमेवापति, कोयी अरहदादिवयणभेसज्जो-t
वोगाओ, कांती पुण नवापनि, नदावणिज्जाणं कम्माण खनावसमे पुण कोदवदितो विमामियन्दो, उवममे जलदिढतो, खए ॥१०॥ | वत्थदिद्रुत इति । लाभकमो पृण एवं-जे अमविता मो नं गरि ण समन्या भिंदितुं तण गठियमसो, गंठीए वा मत्तो२, नत्थ पुण|
अंतरे इविविसेमं दट्टण तिन्थगराणं अणगाराणं वा ताहे पव्ययति, नम्मलागं देवलोग गच्छति । जो भवित्रो तम्स तंमि काले जति कोति मंघोहेज्ज अहश कोनि मयं चव संबुज्झनि नम्म एन्थ सुयमामाइयम्म लंमो भवति, ताह संखज्जाई सागरोवमाई गतूणं सम्मत्तमामाइयलंमो. नाहे अन्नाणिवि मज्जाणि मागगवमाणि गंतृणं चरित्ताचरितमामाइयलंभी, एवं मवेज्जमु चरित्र उपसमगसेढी खरगमेटी इनि.
सम्मनसामाइयम्म आवरण इम वनारि कमाया-अणनाणुरंधी कोहमाणमायालोमा, एते पढमिल्लुगतिवि भवनि, संजीय-12 णाकसायत्तित्रि भनि, मुनकमपामना पढमिल्न्टगा भन्नति, जम्हा बहहि नेग्यनिरिक्वजोणियमणमदेवभवग्गहणे मंजोएंनि४/१०१।। नम्हा मंजोयणाकमायनिधि भन्नंनि ।
*%
%