________________
बायोदय
पडमिल्लुगाण उदए जीवो मंजोयणाकसायाणं ॥२-२९॥ जैवलं तेसि उदए भवति नाहे भवमिडियाविण लमंति, आवश्यक किमंग पुण अमविया, तहा गरिनहानारदीत नभमत्रि जलमंनि ।। उपविधात पितियमसायाणुदा अप्पच्चखाणणामधेज्जाणं । सम्मदसणलंभाविभासेन्जाविरताविरणितुलमंनि॥२-३०॥ नियुक्ती
| अप्पमवि एन्थ पच्चक्खाणं ण तु लमंति तेण अप्पञ्चक्वाणकमाया ।। ॥१०॥ प्रतियवसापाणुरुप पाचवाणावरणाणामधेज्जाणं । देसेकसविरनिं महेवाचरितलंभं ण तु लमंति॥२-३१ ।।
मागुणपच्चस्खाणं मवेमिं मूलं गुणाणं ते केवल पडिपुन आवरतित्ति तेण पच्चक्खाणावरणा ।। आइ-किं पुण पढमवीय| सतीयामायाण उदए सम्मसदमविरतीमम्वविरतीओ न तु लभंनित्तिः, मननि-इह य मम्मत्तादयो मूलगुणा, एते य पदमिल्लुगादयो असतया मूलगुणघातिगो, ण य मूलगुणघातीणं कमायाणुदा मूलगुणाणं लम, 'ण लमति मूलगुणघानिणो उदय ति, जदा पुष संबराचा उदयो भवति ताहे इनरचरिजालम विभामज्जा, अहमखायं प्रण ण लमंति, तदमावे उ तंपि लमतित्ति, सीसो आह-या
स्वतु मूवगुणाचं लंगो मूलमुणघातीण उदए, जदा पुण ने लद्धा तदा कहं अतियरनि पडिवतनि वा इति ?, माइIML सोनिय० ॥२-३३॥ सम्येविय छेदपज्जतपायाछत्तमोज्झा अनियारात्ति वा अविसाशीभति वा एगट्ठा, मंजलणतानि
कला, साध लमिला अग्गी उज्जलति एवं तेऽवि असणादीहिं उज्जलंति, तुमदा जो गुणो जहा अतिवरति नं जवा मसंमवं विशसियन्वं, या पुण संजलणवजाणं बारसोहं कसायाणं उदयो मत्रति तदा मूलच्छेज भवति, किं प मूलं, मन्ना
पुषमा अण्वेसिपि गुणा जेमिं उदए मलज्ज भवति तं विभासियचे, मलच्छेन्जनि का मूलगुणपडियाजोनि वा एनहा इति।