________________
पंच
एत्व सीसो आह-जति णाम तमि के सांच कसायाण उदा चरितरम लाभो चय प भवनि, कमिचि पुण लजमचि अतियरति* श्री पदिश्यति वा, ता साह कर्सि पुण कमायाणं कतिविहाणं कम्मि परिणामे पढ़माणाणं चरित्तलभो ? कह वा सो परिणामो ? नामा आवश्यकता केवपिका य मेदा चरिनम्मी, के य ने इति', भन्नानिउपोषात पारस०॥२-३४|| सामायन्य० ॥ २-३५ ।। तत्तो य०॥ २-३६ । एन्थ सम्मत्तमामाइयम्माचरणे जे मणिना चत्तारि
का कसाया ते बज्जितु जे सेसा चरिनावरणा बारसबिहा कमाया ने जदा खावना उवमामिना वा, वामहा स्वतोवसमतोजणीया वति ॥१०॥ापार
तदा परिचलमो लब्मति, लम्भतित्ति वा दीसतिनि वा पन्नायनित्ति वा एगट्ठा. अभे पुण खतावसमें संजलणवज्जा नास्म मति। आह-कह पुण मो ग्वयादिपरिणामो नर्सि इनि ?. भन्ननि जोगीहान, जोगानि वा वीरियति वा सामत्थंति का परक्कमनि म उच्छाहोति एगट्ठा, अणगभेदा जोगोनि बहुवयर्ण, तम्म पुण चग्निस्स मामन्त्रणं विमसा-भेदा इमे पंच । न चैव दरिमिज्वनि सामाइयं इलिग्यिं आवकहियं च, इनिग्यि जो छेदायवाणियाणं महो, नम्म इनिग्यमामाइयं, आवकाहियं मतिमातत्यममार्ग, रत्व पस्तिवचगे पढम, छेदाबावणियं णाम सामाइयमिसिरियं छत्तण उबट्ठाविज्जतिन छदावट्ठावणियं, बीयं लमानीत यं, परिहारविसुद्धीजो नाम जो पंचमहब्वतिय विमुद्धं परिहरति मा परिहाविमुद्धाओ, मुहुमो अस्य गगः सुहमसंपरागः ।।
सलो-भागतरं अहसायं जाम अकमापं, कि पुण अकमायं तु चरितं ?. मवेहिदि जिणवरेहिं पत्र । एते पंच बिसेसा क्षमता ॥ श्याणि वारसबिहे कमाए सक्एि उपसामिण स्वतोवममिते या भणित, तन्ध स्पनोवसमो पुष्वदरिमिता । उपमम नाव
ममति अभाति काउं, अहा म्यवगम्म उचसामना ण मवान, तेण पुष्वं उपमामना पल्ला खपणा, अहया पच्छापुटीम ने
..शा