________________
श्री
आवश्यक चूर्णी
आवश्यक निवेपाः
श्रुतस्कंधे
।। ७९॥
खलिते पत्थरमी नांगलं मिलिए धनरामा विच्चामीलने कोलियपायसो 'पडिपुत्रं' पडिपुनघोर्म कंठोगुविषमुकं जहा* 'कप्पपेदिताए' तहा मणियच । मतं आगमना।
से किं ते णोप्रागमतो दव्यावस्मय , २ जाणगमरीर० मवियसरीर तन्वतिरित्तं ३ जहा णियोगदारे जा बनिरिने, | गवरि लोउत्तरिए दन्यायम्मए इमं अ[त्य क्वाणगं माणियव्यं बसंतपुर णगर, तत्थ गच्छो अगायत्यसविना विहरति, सत्य य एगो अगीयस्थो समणगुणमुकजोगी, सा दिवसदेवसियं उदउल्लसमिाणाहाकम्माणि पडिसेवित्ता महता संवेगेणालोएनि, ते | पुणो अगीयत्था पायच्छित्तं अयाणमाणा अहो इमो धम्मसडीओ माध, मुहं पडिसविडं दुस्खं आलोएउं, एवं नाम एस आला. एत्ति अगृहेतो, ते दणं ते अवममा पब्बया चितनि-गवरि आलोण्यव्य, णन्धिस्थ किंचि पडिसवितेणं । तत्थऽन्नदा कयाती गीयस्थो सीवग्गो विहरमाणो आगनो, सो त दिवसदेवमिय दट्टणं तन्य उदाहरणं दाएति--गिरिणगरे णगरे वाणियओ रत्तरतणाणं घरं पूरहत्ता पलीबेइ. तन्थ सबलोगो पसंसति-अहाँ इमो मगवंतं अग्गि तिप्पेह, अभया कयावि तण य पलिविनं, वायो य पदलो जातो, सव्वं जगरं दृ९, अबाहिपि गगरे एको एवं चत्र कोड, सो राइणा सुआ जहा एवं कतित्ति, सोय सव्वम्म हरण काऊणं विसज्जितो, अडवीए कीस ण पलीवेसि ?, जहा नेणं वाणियएणं अवमेसावि डा. एवं तुन्मेऽवि एतं पसंसंता इमे साघुणो सब्ने परिचयह, एवं च एम महाणिबंधमो, जदि एयस्स निग्गहं ण करेह नाहे मन्ने विणस्मेहा, एवं दरवाजासतं ।
से किं तं मावावासगं,२ आगमतो य पोआगमतो य, आगमओ जाणो उवउत्तो, णोआगमतो तिविह-लोइयं लोउपरियं कुप्पावयाणयं, जहा अणु ओगदारे ॥ नम्स गं इमे पगडिया णामधेज्जा पं० श्रावस्मगति वा अवस्सकायच्वं अबम्मकर-4
॥७९॥