________________
थुतस्कंधे
श्री जति सुयणाणेण अधिगागे नो उद्देमादीणि एयस्म पवनति, तो किं अंगपविट्ठस्स अंगवाहिरस्स ?, दोहवि, इमं पुण पट्ठवणं आवश्यकआवश्यकता पड्डच्च अंगबाहिरस्स, जति अंगबाहिरस्म ना कि आवस्सगस्म आवस्सगवतिरित्तस्सा, दोपहवि, इमं पुण पट्ठवर्ण पहच्च आयम्सगस्म |
निक्षेपाः चूणा अणतोगो, आयम्सगलं किं अंग अंगाई मुअक्खंधो मुयसंधा अजायण अजायणाई उदेसो उदेसा, आवस्सगं णं णो अंग
18 णो अंगाई सुयक्खंधो णो मुयससंघा णो अायणं अज्मयणा णो उडेमो णो उद्दमा, तम्हा आवस्मग णिक्खिविम्सामि सुर्य ॥७८णिक्खिविस्सामि खधं णिक्विविम्मामि ।
| से किं तं आवस्सयं ?, आवम्पमं ममासतो चउविहंणाम. ठवणा० दब्ब० भाव०, णामावस्सय जस्म णं जीवस्स या
अजीवस्स वा आवस्मएनि णामं कीरनि, से ते णामायम्सगं । से किं तं ठवणावस्मर्ग, २ जनं कष्टकम्मे वा पोत्यकम्मे वा * सम्मावओ असम्मावओ वा आवस्सएत्ति ठत्रणा उप्पति मेन ठवणावस्मर्ग। में किन दवावस्सगं १. दवावस्सर्ग दुविहं. जहा-12
आगमयो य पोआगमआ य, आगमओ जस्म आवग्मएतिपदं सिक्खितं ठित इम्चादि, मिक्खितं नाम जे अंनं पर्च, ठित गाम में से ठिनं हियये, जिंतं नाम जं मृले घेतण अम्गं पावेति, मितं णाम जे अक्सरेहिं पदेहि मिलोगहि मित-एत्नियाई ताई, परिजितं नाम जं मुलायो अग्गं पायेति अम्गाओ य मूल पावेति, पामसमं णाम जहा अप्पणो णाम एवं तपि अज्झयणं, पोमसम | उदचअनुदत्तस्वरितकंपितद्रुतीचलचितविश्लिष्टापेक्षस्वरानियतं, उञ्चरुदा जहा उप्पति वा भूएत्ति वा, अणुदन उप्पन्नति वा 31 भूएति वा, सयाहार उप्पत्रभ्यपरिणया, हीणखरे उदाहरणं-दष्वे अगारीए पुत्तस्स ओसहं ऊगं दिलं, भावे विज्जाहरो,
T ७८॥ 'रायगिहे' गाहा- अच्चकम्बरे उदाहरणं-दवे नहेत्र अगारी, अहिए भाडे 'जो जापती' गाहा, अहवा-'चंदगुत्त०' गाहा।।