________________
***
श्री ति वा अवस्सकरणिज्जंति या धुवकायचति वा निम्गहात्ति वा, एन्थ माथा फामेयव्वा, 'समणेण सावर्ग' एवं निरुतं आव- आवश्यकआवश्यक स्सगस्स, सेतं आषस्मगं । मे किं तं सु?, सुर्य जहा अणुओगहारे, खंघोवि तहेव, एत्य सामादियादीण सुपविसेमाण छह
स्पोपक्रमः चूणी खंधो सुपखंधेरे, आवस्सगं न तं सुयखंधो २ | एत्यय छ अत्याधिगारा सामाइयादीणं जहाजोगमणुगंतव्वा, सं०-सावज्जजोगविश्रुतस्कंधरती उकित्तण गुणवतो य पडियती । खलियस्म निंदणा वणतिगिच्छ गुणधारणा चेव ॥१॥ आवस्मयस्स एसो पिंडन्थो वनिनो:
समासेण । एलो एकेक पुण अज्झयणं दत्तइस्मामि ॥१॥
तत्य पढम अज्झयण सामाइयं, तस्स इमाणि चत्तारि अणुओगदाराणि मनति, जहा-उबकमो निक्खो अणुगमो गयो, किं णिमित्तं चचारि दारा कता ?, एगेणब अणुगमेणं कीस णाणुगम्मति !, तस्थ दिQतो-एगदुवारेण नगरेण समंतता जोपणा
यामेणं, जहा तत्य एगणं दुवारण कट्टतणयादिकज्जाणं सीकलेसो भवति सम्बलोगस्स, जहा ते नगरं दुनिस्खमणपवेस भवति । 18| एगेणं दुबारेणं, एवं चंब मिम्मम्म दुम्मेहम्स दुक्खं एगणं दारेणं अत्याधिगमो भवति, तेण चचारि दारा कया उवकमादिया।
से किं तं उवाम?, उबक्कमों णामस्स अपत्तावत्यापावणं, सो पुण छविहो-णामोवकमो ठवणोक्कमो दन्यो खत्तो कालो० मावोपकमो, णामठवणाओ गयाओ, मे किन दलोवक्कमो?,२ दबस्स उबकमो दबोवकमो, दव्वाण वा उवकमोर दवेण वा उचकमो दब्बोत्रकमो दब्बेहि वा उवकमा दव्यंमि वा दम्बेसु वा, दयम्स उनकमो जहा मोदमस्स, दवाणं उचकमो जहा विष्फावाणं, दन्वेष उपकमो जहा फलएणं समुदं नरति, दव्येहिं जहा बहुहिं फलएहिं णावा णिप्फजति ताए तरति, दमि उक्कमो जन्य कासति ,
10.11 15 सीस काऊण उबकामिज्जति । अहवा दब्बोवकमो निविहो-सचित्तो अचिनो मीसबी, सचित्तो तिविहो-दुपदचतुष्पदत्रपदाणं,
Skck