________________
श्री आवश्यक
चूर्णां श्रुतस्कंधे
॥ ८१ ॥
दुपदानं दुविहो उवकमां-संवर्त्तने च परिकर्म्मणि च संवर्त्तने जहा कोइ मणूसो मारिज्जति, परिकम्मणे जहा सो चैव बावसरी कलातो सिक्खाविज्जति, एवं चैव चउप्पयापि, अपयाणं परिकम्मणं जहा ककडियाओ जारिसियाओ इच्छिज्जति सारिसा खड्डा खणंति पच्छा तारिसा भवति, संघट्टणं मच्छेवि हिज्जेति । अचिने दव्यांवकमां जहा सुषणं अंगुलीयकत्तेण परिकम्मिज्जति, संवट्टणे जहा तं चैव विणासिज्जति से किं तं मीमो दय्वोवकमो १, २ सचामरघासलपरिमंडितो आसो घावणवग्गणधारणशियइवर एत्रमादि सिक्खाविज्जति, मो चैव जहा मंगामे आवडिने बबरोविज्जदि सो संवट्टणावकमो । से किं तं वेत्तोमो १, खेत्तावकमो जहा खेतं हलकुलियणगलादीहिं उवकामिज्जति । से किं तं कालोवर मे, कालोवकमो जहा कालो नालिकाद हिं उनकामिज्जति । भावोकी दुषि-मन्थो अपमन्धो य, अपसन्थे मणिगणिया अमञ्चदिता, एगा मरुडणी, सा चितेति किह तातो सुहिगाओ होज्जति, ताए जेट्ठिता धृता सिक्खाविता, जहा चर्डतिया मत्यए पण्हीए आहणेज्जामि, ताए आहतो मत्ता, सो तुट्ठो पाया मदिउमारद्वो ण हु दुक्खाचियति, ताए मातुं सिहं, ताए भणितं जं करेहि तं करेहि, ण एस सकति तुज्झ किंचित्रि कातुं, बितिया सिक्खाचिता, ताएव आहओ, मो क्खिता उवमंनो, मा मणति-तुमपि वीसत्या बिहराहि, ततिओ रुट्ठो धेनुं पिट्टिता बाढिता य, तं अकुलपुलिया जा एवं तुमं करेसि, पच्छा किहवि गमितो, एस अम्ह कुलधम्मो, सा मणिता- जहा देवयस्म तहा बट्टेज्जासि मा छड्डतिया बहुं कालं अच्छिहिमिति । गणिकावि चिनसमाए भावं परिक्खिता तहा उपचरति ।। अमच्चे आममुनगं तलागआरामकरणं च एस अपमन्थो मावोवकमो ।
आवश्यकस्योपक्रमः
॥ ८१ ॥