________________
श्रुतस्कंधे
पसत्थो आयरियस्म भावो उवकमेयचो, * चिंतेड तं उत्रणेतल्वं पढमालिकादि णिरिक्खितेणं, खेलमल्लाइ वा जे भणति त उपक्रमाहा गेण्डियन, श्वेतः काकः, आम वेतः, पीतः वा!, आम पीतः, एवं वायाए, कारण-मिण गोणसंगुलीए., मणेण सहमाणो,
वतारः चूर्णी
| एवं सर्वार्थेषु । तत्र राजदिढतो-अमयकोसे राया मणति कतमो विणतो बलिओ !, आयरिया भणति-लोगुप्तरिओ, पच्छा परि
रिखतं रण्णा, णदीए वहंतीए पेमिनं अमयकोसो, काइयमसओ पच्छ खुद्दओ ढोएति, तषिमित्तं पुच्छा, आयरिएणवि कनो मुहार ॥८२॥ वहातत्ति, एत्य परिक्खितो विणती ।।
अहवा उबक्कमो छन्विहो-आणुपुब्बि नाम पमाणं वत्सब्धया अत्याहिगारो समोतारो, एयाणि सव्वाणि परूदेऊणं इमं सामाइयअज्जायणं उवफमे, आणुपुब्धिमादीपहिं दारेहिं जत्थ जत्य समायरइ तत्य तत्थ समोतारियवं । आणुपुच्चीए उक्त्तिणाणुपुल्चीए समोतरति, सा य तिविधा-पुष्याणपुब्बी गच्छाणुपुत्री अणाणुपुल्ची, पुन्वाणुपुम्चीए पढम, पच्छाणुपुब्बीए छठं, अणाणुपुश्वीप | एतेसिं चेव एकादियाए एगुत्तरियाए छगच्छगताए सेढीए अनममम्मासो दुरूखूणो तावतियाओ ताओ अणाणुपुग्वीओ, करणं
अणाणुपुच्चीण-एगो वेहि गुणिज्जनि जाता दोनि, दोषि तिहि गुणिज्जंति, जाता छ, छ चउहि गुणिज्जनि, जावा चउन्नीस, चउथ्वीसा |पंचहिं गुणिज्जति, जातं सर्य वीम, तं छहिं गुणेशा जावतिओ रासी मो दोहि ऊणो कीरति, किंनिमित्तं , पुष्वाणुपुच्ची प पच्छा
णुपुष्वी ये दोषि अवणिज्जंति, तो अणाणुपुच्चीतो होति । पामे छम्विहणामे समोतरइ, तत्ववि खोबसमिए नामे समोयरति, दफम्हा , जम्हा सव्वसुयं खोवसभियमितिकट्टु । पमाणं घउब्बिा-दबखत काल मार०, मावप्पमागे समोतरति, तं निविहं-1 ॥
गुण पायसंख०.गुणप्पमाणे समोतरति, गुणप्पमाणे तिविह-णाणप्पमाणं दसणप्पमाणं चरितप्पमाणं, णागगुणप्पमाणे समोतरति,गो
KAKARA