________________
निषेपा
सेसेहि, गाणगुणप्पमाणं चाउन्विहं, नंजहा-पच्चक्ख अणुमाणे ओबम्मे आगमे, आगमे समोतरति, आगमे तिबिहे, तजहा-अचागमे आवश्यक अणंतरागमे परंपरागमे, इमस्स सामाइयजावणस्त तित्थगरस्स अत्यम्स अत्तागमे, गणहराणं अत्थस्स अणतरागमे, मुत्तस्म अत्तागमे,
चूगों गणहरसीसाणं अस्थम्म परंपगगमे, मुत्तमः अणंतरागमे, तेण पर अन्थस्सवि मुत्तस्मवि नो अत्तागमे नो अणतरागमे, परंपरागमे । श्रुतज्ञाने
से कितं संखप्पमाणे?, मंखा अदुविधा, नन्ध परिमाणसंखाए समोतरति, साय दुविहा परिमाणसंखा-कालियसुयपरिमाणसंखा 1८३॥
| य दिविवायसुयपरिमाणसंखा य, कालियमुपपरिमाणमंखाए समातरति, पज्जवमंखाए अणंता पज्जवा संखज्जासंघाया संखेज्जा असदरा संखेज्जा पदा गाथा मिलोगा वेढा, अज्मयणसखाए, एगं अज्झयणं, जो उद्दसो संखाए।
से किं नं वत्तव्चया!, बत्तव्यया निविहा, जहा-मममयवसव्वया परसमयवत्तव्वया मसमयपरममयवतन्वया, नन्थ सस|मयवत्तवयाए समोनरनि, वनवनानि गना । मे किं नं अन्याहिगारी?, सावज्जजोगविरती अत्याहिगारो, एवं जन्य जन्य * 18 समोतरति तन्य तत्थ समातोग्यच्वं । मेनं उचकमप्ति दारं गतं ।।
से किं तं निग्वेव?, निक्खेवे निविहे पचने, तंजहा-ओपनिष्फमे नामनिष्फो सुत्तालावगनिष्फले, ओहनिष्फन अज्मयशत्ति वा अज्झीणिति वा पाएनि वा झवणेति वा. जहा अणुयोगहारे गामनिप्फने समोयारियंति, तं चउम्विहं नामसामाइयं
ठव० दब० माव०, नामढवणाओ गताओ, पत्तपोस्थयलिहितं जं वा निहगाणं असांवग्गाणं एवं दव्वसामाइय, मावमामाइयं चउब्बिई उवरि मणिहाभि, सुनालावगनिष्फनो निक्वेवो पत्तलक्षणोऽबि ण णिकतिप्पति, कम्हा !, लाघवत्थं, जम्हा अत्यि
॥८३||