________________
नियुक्ती
अतो तइयमजुयोगद्दारं अणुगमोनि, नहि वा निक्खित्तं इई निक्सिस, इह वा निपिख नहिं णिक्खि तं भवति, तम्हा तहिं चेव 31
निक्षेपाआवश्यक निस्खिप्पिहिति।
नुगमौ चूर्णी [ से कि अणुगमे , अणुगमे दविहे पं०, तंजहा-सुत्ताणुगमे य णिज्जुतिअणुगमे य, सुत्ताणुगमे सुत्तं अणुमंतव्वं, निज
चिअणुममो तिमिहा-निक्लेवनिज्नुत्तिअणुगमो उबम्पायनिज्जुतिअणुगमे सुत्तफासियनिज्जुतिअनुगमे, सामाइयनिक्लेव
निन्जनिअणुगमे जं एतं हेट्ठा यन्त्रितं । इयाणि उबुग्याननिज्नुनिअणुममा, उवधायनिज्जुनिअणुगम बसेतुकामो आयरितो ॥८४॥ महत्या निजुत्तिति काऊग मंगलं कपि- उवाग्धातो णाम उद्देमनिग्गमादीणिरूषण, "मेघच्चनो यथा चंद्रो, न गजति
नमस्तले । उपोद्घातं त्रिना शासं, न नथा भाजने विधी ॥१॥ पुण मंगलं चउच्चिई, चउबिपि जहा हेट्ठा मावमंगले, इमं गाथासुतं
तिस्थगरे भगवंत अणुत्तरपरकमे अमियनाणी । तिने सुगतिगतिगने सिद्धपहपदेमा वंदे ॥२॥१॥ 'तृ प्लवनतरणयोः' अयं तृवातुः प्लघने तरणे च तं च तरणं चउदा- णामादि, णामवणाओं गताओ, दब्बतरणे तिमिल
जात, त-दष्वतरजो दवनरणं दध्वतरियव्वयं, सत्य दध्वस्तरओ पुरिसादी, दवतरण उहुपादी, दब्बतरिपव्वं गदिसमुह-I ४सरादि, एवं मावतरणेवि, गरं भावनाओ जीवो मावतरणं णाणादि मारतरियष्वयं संसारो बउब्यिहो, एवं प्लवनमाप । तरंति
॥८ ॥ अनेनेति वीर्ष, एवं नाव तित्यं निफ, न दृविह- दम्पतित्थं मावतित्यं च, दबतिरथं मागहमादि, मावाहित्य जिणवपण, । बाबा दलाविषं ४-मोतारं सुटमार मोतारं दुरुत्तारं २ दुगेनारं मुउत्तारै ३ दुरातारं गुरुवार ४, एवं भावतित्यपि मुझोता
ॐॐॐॐॐॐ