________________
श्री आवश्यक उपोषात निर्युक्तौ
॥१२१॥
नहा विणओणनहिं ॥२-५८॥ विणतो मत्तविहो. तंजहा णाणचिणओ दंसणविणओ चरितविणओ मणविणओ वायविणजो काय विणओ उवयारिविणोति । पंचमुखि गाणेसु मत्तिचमाणो णाणविणओ, सेसेमु विमासा, तेण चिणएण ओणओर, जोणजी दुविहो-दब्बोणओ भावेोणओ य. दन्त्रोणओ ओणयगाओ, मात्रोणओ अशुद्धतपरिणामो 'पंजलियडे िति कृतप्राञ्जलिमिः, छंदो- अभिप्यातो तमणुअलमाणेहिं जहा तुम्मति, एवं व आराहियच्वो गुरुजणों, एवं को गुणो ?, मणितविहिणा आराहितो गुरुजणो सुर्य बहुविहं लहं देति बहुविहं अंगाणंगपविङ्कादि बहुपज्जायं च 'लहुँ' ति जं सत्तहिं तिर्हि वा परिवाडीहिं दिज्जति तं आवज्जितहिययो एगाए चैत्र परिवाडीए लाएति । पुणो इमा सीमम्स परिक्खा मई पच्च भन
सेलघण० ।। २-५९ ।। तत्थ इमं कप्पियमुदाहरणं । जहा- मुग्गसेलो पुक्खलमेवओ य महामेही पुदीनप्पमाणां तत्थ किल णारदत्थाणीओ कलहं आयोति, मुग्गमेलं भणति – तुज्झ नामग्गहणं कम पुक्खल संबद्धओ मणति जहा णं एगाए धाराए विरावेमि, माणेणं सीहावितां भणति अति में तिलतुसतिभागमेत्तमा उल्लेति तो नाहं वहामि मुग्गसेलं नाम, पच्छा मेहस्स मूले मणति मुग्गसेलबयणाई, सो रुही, सव्वादरेण वरिमितुमारो जुगप्पमाणाहिं धाराहिं, मत्तरते बुडे चिंतति-इयाणि गतो विरायोति ठितो, इतरो मिमिमितो उज्जलतरो जातो दिप्पिउमारद्रो, भणति जो मट्टित्ति, ताहे मेहो लज्जितं गतो । एवं चैव कीति सांसो मुग्गमेलनमाणो एगमवि पदं ण लग्गति । अभी आयरितो गज्जनि, आगतो, अहं गं गाडेमित्ति, आह- "आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव, अतीथेनावतारिताः ॥ १ ॥' ताहे पढावितुमारी. ण सको, ता लज्जितो गतो । एरिममइम्स ण दायन्त्र, समोतारो एयस्स परिपक्खो कण्डालभृमी. जहा कण्डाले जं पाणियं पति
शिष्यपरी
चाय
शैलवना
दीन्युदा
हरणानि
॥१२१॥
I