________________
श्री
आवश्यक
चूर्णी उपोद्घात निर्युक्तौ
॥१२२॥
KPX
तं ण कठोबि ओलुटाते, सव्वमावियति, एरिमस्स दायव्वं, चर्चा । इयाणि कुडा, कुडा दुविड़ा-गवा य जुना य, जुना दुविहामाविता अभाविता य, माविता दुधिदा पसन्धभाविता, अपसन्यभाविता पसत्था भाविता अगुलुलुलुकमादीहिं, अपसत्या पलंडुमादीहिं, पसत्या भाविता दुविहा- वम्मा अवम्मा य, एवं अप्पसत्यावि, जे अप्पसस्था अवम्मा जे अपसत्था वम्मा ते ण सुंदरा, इतरे सुंदरा, अमाविता व केणति भाविता णवगा आवागातो ओतारियमेत्तगा । एवं चैव सीसा, गवमा जे मिच्छदिट्टी तप्पढमताए गाहिज्जति, जुभगा अभाविता ण एंगेजवि मतेण भाविता, अपसत्या असंविग्गेहिं पसरथा संविग्गेहिं जे अप्पसन्था वम्मा संविग्गा थ अवम्मा एते लगा, इतरे अचोक्खता । अड़वा घडा चउत्रिहा, तंजहा -छिद्दकडे षोडकडे खंडकडे सगलेति, छिदो जो मूलच्छिदो, बोडो जस्स उठा णत्थि खंडो एगं से ओट्ठपुर्ड पन्थि, सगलो अम्बंग चव, छिदे जं इदं तं गलति, बोडे तावतियं ण द्वाति, खंडो तेण पासेण छज्जा, जदि इच्छा धोरणावि रुंभइ खंडे, एस बिसेसो खंडवोडाणं संपुत्रो सच्वं धरेति । एवं चैव सीसा चत्तारि समोनाग्यच्चा । सव्वत्थ विराहणा, चर्चा मणियय्वा ।
चालणसामाणो, उदय चालणी मरिडिंगा अच्छनि, उक्कत्थिता य णत्थि किंचिवि मह ( माइ) || अभया मुग्गसेलच्छि कुडचालणिसमाणा मिलिता संलपंति-केण वो भो किं गहितं?, तत्थ चालणिसमाणो भणति जाब आयरियसगासाओ ण उमि वाहे सर्व्वपि गेण्हामि, जाहे उद्वितो नाहे न किंचित्रि सरामि, छिद्दो भणति धनो तुमं जस्स तंपि कार्ल अच्छति, मम पविसंतं चैव गीति, मेलो भणति तुम्भे हि दोषि घण्णा, ममं ण किंचि पत्रिमति, एनेमिं अनंतती य, आयरितो अत्थं गुणेतुकामो मा
---
शिप्यपरीवार्या इटचालनीदृष्टान्ती
॥१२२॥