________________
RAKS
का परसमा उस्सग्गिय वा अवजाइयं वा एगवयण दुवयणं बहुवयण एवमादि, एवं चव अत्थंवि, तारिमगस्सण दायचं २। बहिरगोह-11टकणोदाआवश्यक समाणस्स आयग्यिम्म पासे ण मोयत्रं, जो अब वागरनि, अमस्स वा सुत्तस्स अन्थं पुच्छितो तो अमं चैव वागरति, अमेण वा अभिप्पारण पुग्छिता अन्नहा वागरनि । अभिप्पायं वा पुच्छगस्स णावगच्छति ।
| शिष्यस्प उपान्यात इयाणिं जहा आयरिएण दायव्वं मीमेण य घेत्तव्वं तत्थ इमं उदाहरण--उत्तगबह टंकणा गाम मेच्छा, ते मुवभिदंतमादीहि
गुणदोषाः दक्खिणायहगाई भंडाई गण्डति, नेय अवरोप्परं मामं न जाणंनि, पच्छा पुंजे करोति, हत्थेण उच्छादंति, जाब इच्छा ण पूरति ताव ॥१२०॥ अवर्णति, पुने अवर्णनि ए, तर्मि इच्छियपडिच्छिता बबहारो । एवं व आयरियस्स सिम्मण कितिकम्म कायचं, तेणवि
विहिणा सुत्तत्याणि दायवाणि । एमा एगो आदेसो । दितितो इमो-आयरिनेण नाव सिम्मम्म अन्यो भाणियच्या जाच तम्म Mगहणं, सिस्सेणवि ताव पुच्छियच जात्र उवगयति, एम टंकणो ववहारो ।।
मा स एवाधिकारो वनि-०॥२-५७॥ तेण कस्म ण होही सो अणम्भूवगतो-अणुवसंपन्नो, अन्भुवगनोवि पिझवगारी | पण किंचि पडिलेहणादि इहलोइयं परलोनियं वा उदगारं करति, उपगारीवि कोति अप्पच्छदमती जं से रोयनि त करनि, कोति
परच्छंदमतीवि पद्वितओ जा में मुत्तन्याणि लम्मति अच्छामि अमहा बच्चामि। गंतुकामो जदि में इच्छंत पूरेनि तोऽहं सुने उद्दिष्टे समाणिए गमिस्सामि चत्र, अभे पुण पत्थियतो नाम कति साथ आगतो कहिं पच्चिहिसि जीवपडिम (वंदिउ) अहपि 8. बच्चामि गंतुमणो जो य भणनि णवरि इमं सुयखंध णिडेवमि ताहे बच्चामि, जम्हा एवंभृतो बहूर्ण एसो अणणुमना मवति तम्हा एताविपरीतेन होऊण गुरुजणो गहियन्यो ।