________________
उपोदपाव
नियुक्ती
है तुर्मपि अम्मरवण मरगतो चुकिहिमि, एतेसि पुण बालगिलाणार्ण अभे अस्थि करतगा, तुजवि एता लडी एवं चेव विराहिति लामामापश्यक
| जहा तस्स मरुयस्स | एवं मणितो पडिमणति-एवं सुंदरं जाणता अप्पणा कीस ण करेह', आयरिया मति-अज्जो सरिसोरादिसामा| तुर्म तस्स वाणरगस्स, जहा एगो वाणरगो रुक्खे अच्छति सीतातेण डिज्जतो, ताहे सुहरीए सउणिवाए मणितो-वागरगा!
पारी | वाणरगा! णिरत्ययं वहसि वाइदंडाई । जो पायवस्म सिहरे ण करेसि डि पालि वा ॥१॥ केती अबंपि भति-पासेण प्ररिज्जतं
13 रुपखग्गे वाणरं घरयरंत । सुघराणाम मउणिया, मणनि तयाणिं वएसती ॥ १॥ छत्तूण मे तणाई आणेऊमं च रुक्ससिहरम्मि।४ ॥३४५॥ दिवसही कया निवाता तत्थ वमामि निरुब्बिग्गा ॥ २॥ एत्य इसामि रमामि य वासारचे प णविय ओल्लामि। अंदोलमाणि वाणर।
वसंतमास विलंबमि ।। ३ ।। हत्था तब माणुसगस्स जाग्मिा हिदयए य विषाणं । हत्या विभाण जीवितं च मोहष्कलं तुज ।।।। ६ विसहसि पारप्पहरे ण य इच्छमि वसहिमप्पणो काउं । वाणर ! तुमे असुहिते अम्हवि घिति ण विंदामो ॥ ५॥ सो सीए एवं
वुचे तुणिको अच्छति, ताहे दोच्चपि मणति, सोरुडो रुम्स दुरुस्तुमाढयो, सा गड्डा, तेज तीसे य त घर सुंब २ विरिखम। बमे मणति-जह पढमं तब विनिय तह सतिय तह चउत्थयं भणितं । पंचमियं रोसवितो मंदही वापरो पावो ॥१॥ दो | संदहोहो लकाडाहे व जहय हणुमंतो । रोमेण धमधमेनो उफिडितो तं गतो सालं ॥ २॥ आकपितमि सो पादमि फिरिडिति जिग्गता सुषरा । अमि दुर्ममि ठिता प्रडिज्जते सीतवानेणं ।। ३ ।। इसरोवि य त नेई घेचूर्ण पादवस सिहराजो। कूल एकेक ॥४५॥ | अछिऊण तो उन्नती कविता ।। ४ ।। भूमिगतमि तो निश्यामि अह मणति काणरो पावो । सुघरे अजुहिताहिदए । सुन ताव जहा अतिरिवासि ॥५॥णिबसि मम मयिहरिया, वसि मम सेहिया व पिडा वा । सुपरे। अच्छम विपरा, जा बसि
EKEEKEEK