________________
श्री पूण मगहादिजणबद्जानो आमा, मोवि नहवामिवामिनो किर मातं पुच्छति-कि एतं कज्जति , सा भणति तुजा पुन ! अर्म- इच्छाआवश्यक मलपडिधातो कीरति, कल्लं वाहिन्जिाहिमि, नो तुम कल्लं जवा य स्खलिणं व पणामिज्जिहिति, ता खलिणं लएज्जाहि, बिलग्गे कारादि
चूणीय तस्स मणीसितं बहेज्जामि, पदे पदे पदसतं करेज्जामि, एवं होउत्ति पडिस्सुतं, रितियदिवसे कयकोउओ सतमेव खलिणं सामाचारी उपाधान गेहति, राया सहरिमो सयमेव विलग्गो, जहा मणितं तहा वृद, पच्छा राया सयमेव वीसामेतुमारदो, तो अणेगा पुरिमा णिव-18
|तिता, देहि उचलितो हवितो य, मन्त्रप्पहाणो य से आहारो दिनो, पच्छा गाणालंकारविभूमितो मायाए मूलं गतो, तुडो ॥३५॥ पुणरवि नितियदिवसे णिनि मानं पुच्छाते, मा भषात-अज्ज वाम बामण वसुत्ति, एवं करेमि, कल्लं तदेव कप्तो, ता सो णेच्छति
दाखलिण वा किंचि कातुं, ताहे णिमट्ठापहने बला कवितं दाऊण वाहिनो, पुणो जवस णिरुद्धं, ताहे सो छुहातितो मान मणति-४
अज्ज ते मारावितो, सा मणनि-दोऽपि ते मग्गा दिवा, जेण रुव्वति तेण वच्चमु, तनिपदिवसे मणीसितं वढो, पुगो सस्कारितो । एवमिहावि___ पुरिसज्जाए ॥ ७१४६६१९ ॥ विपती अविणीयम्म, संपत्ती विणयस्स उ । किं च-एगस्स साधुस्स लड़ी अस्थि,
करोति बालबुड्ढाणं, आयरिएहिं पडिचोदितो कीस अजो!ग करेसि!, भणति- कोति ममं अम्मत्येति, ताहे आवरितो । 18 मणति-तुम अम्मत्थण मग्गंनो चुक्किहिसि लामग, जहा सो मरुतो पाणमएण मत्तो, कत्तियपुण्णिमाए लोगोदार्ण देति, रामाय, ३ ॥
बने घेज्जाइया गंतु गंतु आणेनि, एगो नेच्छति, मज्जाते मणितो- जाहि, सो मणति-एग ताव शूद्राणां प्रतिग्रहं गृहामि, द्वितीय तेषां गृहं गच्छामि ?, यस्यासममम्य कुलस्य कार्य मो मम आनयित्वा प्रयच्छतु, एवं सो जावज्जीवाए दरिहो जातो, एवं