________________
कारादि
सामाचार्यः
श्री
एस मज्जादामूलं, अहवा एनाई कारणेहिं परं अम्मत्वेज्ज- मयं करेति कति किंचि लेवणादि, अनस्म वा करेंत दइटम सत्यवि भावश्यक मणेजनाकारण सलाहि पाकिव करेहिदि संसद्कप्पणं, तत्थवि तेण माणिवत्र- करेमि इच्छाकारेण, अहं संभागे जो
| गिलावादीण व कज्जे वावडो तो तं कारणं दीवेनि, तेण ण करेमि, इतरहा नियमा काय साधून अन्नन, अणुग्गहोचि,
गिलावादाणकर उपोद्वारा एवं वा जब आणवनि । जति अग्भत्थंग्ज परोन साधु तहेव नेयचं । अप्पणा परेण वा। अहवाएतेण जदि जन्मत्वेज्ज पर किंदि नियुक्ती करेमि वेयावरचं कज्जहेतुं वा जाणादणिं निज्जराहेउं वा, तरथवि से कोई अणुग्गई करेज्जा, काति णवि समस्थो जाए स विक ॥३४॥
&वणा, तत्ववितेसि दोण्हनि भवे इच्छकारपयोगे, जत्थवि राइणिय वा ओम वा सुत्नत्याणि पुच्छति तत्ववि इच्छा कापबा, उक्PI हिमादीण वा निमंतणे इति । सीमी आह- भगवं! किमिति मन्नत्य इच्छरकारपयोगी रातिणियादीबपि , जापरितो मणति
वच्छ । जेण आणावलामियोगो निग्गथाणं सेहेऽविण वदृति, किमंग पुण राहाणए, तम्हा-इच्छा पउंजिरव्या सेहे राइगिए तहा। किं सवत्थ आणायलामियांग ण बवृति !, उच्यते-जो पुण खग्गडो साम आणावि बलामियोगोवि कीरति, संमिवि पढम इच्छा पउञ्जति जदि करेति सुंदर, अहण करति ताह बलामोडीए कारिज्जति, तारिसा संवासेषवा, अह ते माया| मागणेज्जादी वा ण तरंति परिच्चनितुं ताहे आणापलिभितोगवि कीरति ।।
जह जबवाहलाणं । ७-१२॥६१८॥ जहा जदा किर जच्चबाहला आसकिसोरो दमिज्जातरी वाहे देवालियं अभिवाBासिऊन पहाए अग्धेत्तुण वाहियालि नीनो, खलिणं से दोइत, सयमेव तेण गहित, विणियत्ति रामा सयमेवारूढो, सो हितइच्छित ट्राडो, रमा आहारलपणादीहिं मम्म पटियरितो, पतिदिई च विणीयत्तणओ एवं वहति, " सम्म बलामियोगो पवत्तति । अवरो
SEXSEXSE
| ॥३३॥