________________
श्री आवश्यक उपोद्घात
निर्युक्तौ
॥१४९॥
हुर्ग देवहुहुहुगं करेति अप्पे० विकितभूतादिरुवाई विउच्चित्ता पणचन्ति एवमादि विमासज्जा जहा विजयन्स जाय सवतो समता आहावेति परिधावति ।
तए णं से अच्चुनंद सपरिवारे सामि नेणं महता महता अभिगेणं अभिचिति, अभिसिंचिता करतलपरिग्गहितं जान मस्थर अंजलि कट्टु जणं विजपुणं वद्भावेति, बद्धावेचा वाहिं इट्ठाहिं जात्र जयजयसदं पउंजति, पउंजित्ता पहलमालाए सुरभीए गंधकासाईए गाताई लहेति, एवं जहा वद्धमाणसामिस्स णिक्मणे जाव णविहिं उपदंसेति, उवदंसेचा अच्छेहिं मुण्डेहिं रयतामहिं अच्छरसानंदुलेहिं भगवतो सामिस्स पुरतो अट्टमंगलगे आलिहति, तं० दप्पण महासण बद्धमाण वरफलम मच्छसिविच्छा । सोत्थिय पदावतं लिहिता अट्टट्टमंगलगा || १ || काऊण करति उवयारं किं ते १, पाडलमल्लियचंपग असोगपुभागचूयमंजरिणयमालिय उलतिलयकणवीरकंद कुज्जककोरंटदमणक वरसुरभिसुगंधिकस्स कयग्गगहियकरतलप भडुविप्पकस्स दसद्धवमस्स कुसुमसंचतस्य तन्य चित्तं जंणुस्सेहप्पमाणमेस ओहनिकरं करेत्ता चंदप्प भरयणवइरवेश लियविमलदंडं कंचणमणिरयणमातेचित्तं कालागरुपवरकुंदुरुतुरुक ध्रुवगंधुत्तमाणुविद्धं च धूमवद्धिं विणिम्यंतं वेरुलियमयं कन्यं पग्गहेतुं पयते धूवं दाऊण जिष्यवरिंदस्स सत्तठ्ठपयाई ओमरिता दसंगुलिं अंजलिं करिय मत्थगंमि पयतो अट्ठसयविशुद्धगंयजुत्तेर्हि महावितेहिं अपुणरुतेर्हि अन्यजुतेहिं संगति, संपुणिना वामं जाएं अंचेति ऊंचेत्ता जाब करतलपरिम्महितं मत्थर अंजलि कट्टु एवं क्यासी
गमोत्थु ते सिद्ध बुद्ध निश्य समाहित समण संमत्तसमणजोगि सलगत्तण नीमम नीरागदोस निम्मम निस्संग नीसह माणमूरण गुणरयण सीलसागर मणतमप्यमेय मनिष धम्मवरचाउरतचकवडी णमोऽस् ते अरहतोषिकद्ध बंदति नम॑सति, नर्मदा
श्री ऋपमस्य
जन्माभिषेकः
१९४९||