________________
श्री
वावश्यक
चूर्णी उपोमात
निर्युक्तौ
॥३५१॥
जदि एवं मा चैत्र गम्मउ, मंनति, गंतव्यमत्रस्वकारणमि, कातियउच्चारभत्तपाणगुरुनियोगादिविहाणंमि, ताहे तत्थ आवस्सियाहिं विचिजा तं करेति, जदि पुण एतेसुरि पत्तेमु अवस्सतव्यम् ण णीति तो ते गुणा न भवन्ति, हॉता दोसा भवति, अने य बहुदोसा इति । किं च
आवस्सियाओ० । ७-३२ ।। ६९४॥ कारणे अस्स गच्छंतो जदि आवस्सतेहिं सव्वेहिं जुराजोगी अच्छति आवस्सगाणि इरिवादिमणिताणि तेहिं जुनजोगी, नहर मणत्रयणकायइंद्रियगुतो, तो तस्स आवस्सियाओ आवस्सियाकरणं आवस्सिया होतित्ति, इमा सामायारी भवतीत्यर्थः । कन्य पुण अतितो निमीहित कुणति १, 'सेज्जं ठाणं च जहिं एति' सेज्जा-सयणीयं ठाणं- अच्छयध्वं चसद्दा अवधि तहाविहं, जन्थ चेतीत करेति, किमिति? तत्थ निसीटियं करेइ, जम्हा तत्थ निषेधवाचिषिद्धः नियतो वर्ण तु निसीहिया होति, निमीहिये करेति । पाठतरं वा
सेज्जं ठाणं च जहा(या) चेति तदा निसिहिया होति । जम्हा तदा निसेहो निसेंहमतिया य सा जेणं ॥ ७ ॥ ३४ ॥ ३९५ ॥ इनि
किच- आवस्मियं च तो जं च अतितो निसीहियं कुणति । इत्थं इमं पयोयणं जनं सो र्णितो संनं निवेदेति, जहाऽहं सेज्जानिसीहियाए अमिमुहोति मम वद्माणि वद्वेज्जाह, गुरुनिवेदणं च वियपयोगो य एवमादि, सेज्जानिसीहिया नाम वस हिनिसेहकिरिया, तीए अभिमुहोति. अवस्सं गमणाभिमुोऽहमिति जं भणितं, तहा जर्तितोऽवि सनं निवेदेति, जहाऽहं
दशधा सामाचारी
।।३५१||
344