________________
-
-
-
श्रीममिप्रायः, जहा आवसिय च गाथा, अत्यो पुण होति सो श्वेवत्ति जो किर अत्यो निसीहियाए साध्यो सो आवस्सियाएविदशधा, आपकार सिजाति, जो वा आवस्सियाए साध्यो सो निसीहियाएकि, तो किमुमयोहणं !, न पुण अनतरीए एगाए चेवेति, तथाहि-अति-18 उपोषावा
तेहिं निसीहिया कीरनि जहा पावकम्मनिसहकिरिया मभ इमा किस्सिा इति परमात्र श्स तु आवस्सियाएवि सिजाति, जतो पावकम्मानिसहकिरियावि आवस्सगं, आवस्सिया नाम अवस्सकायव्वजोगकिरिया इति, पावकम्मनिसहकिरियत्ति वा अवस्सकम्मे
तिवा अवस्सकिरियत्ति या एगट्ठा, एवं इतरत्थवि भाषेतब्वमिति, एन्थ आयरितो भणति-जदि एवं तो अनाओवि एत्य संपतन्ति, ॥३५०॥
| तस्थ किमिति न मनति', अह तन्थीय, एवं च ववहारोण हानि, तम्हा कहंचिदभेदेवि किंचि विसेस पहुच मेदपावणाण फज्ज
तित्ति त्याज्यं, सीसो आह-जति एवं तो माहह को विसेसो', उच्यते-णितम्स तहा आवस्सियापयोगे अयम:-अवस्सकायवकरदाणपवत्तस्स णिग्गमाकरिया इमा इतियावत् , अतितम्स तहा निसीहियापयोगे पुण पडिसिद्धनिसेवणनियत्तस्स अतिसमणकिरिया |
इमा इतियावत् , अनयोश्च महान्विशेष इति । एस एच अन्थो विससिततरो विसयविभागनिरूवणेण निजुत्तीए निर्दमिज्जति ॥ सातत्य सीसो आह-कि जहा तहा मन्नतो आवस्सियाकरणं सामायारी ग भवति !, उच्यते-सोम्म ! जहा तहा ममणपि ताव ण वकृति, जतो अगच्छतो इमे गुणा
४॥३५॥ एगग्गस्स०१७-३१॥६९शा जहा जदा किर साथ पडिस्सए अच्छति तदा एगग्गो पसंतो, एवं च तस्स इरियादीया दोसा। Pण भवति, दुविहा य विराहणा-जायविराहणा पडणादिणा संजमविराहणा विश्खेवादिणा, स्वाध्यायध्यानादयत्र गुणा भवन्ति,
।