SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आवश्यक चूर्णी ॥३४॥ परिसुणणाएत्ति प्रतिपृच्छोत्तरकालं आयरिए कथयति मति पडिसुणणाए, केती पुण विमासंति-तहक्कारो गाम वायणादिसुजी दशषा | जहा तस्स भणणं तस्स तहा करणति तहकारसामायाति ।। एसा र दसविहचकवालसामायारी सढाणप्पजोगतो सुपरिजिता सामाचारी कातव्या । जे य गुणा एते काकूए दरिमति जस्स य इच्छाकारी १७-२८॥६९०|| चसहा मेससामायारीगहणं, एत्व सोग्मती गाणदसणचरणाग मनति, बाबा सोग्गती सुदेवतादिका, एत्थ मीसो आह-णणु उवरि भनिही 'साध खति कम्म अणेयमवसंचित' मिती, तो किं तेण सोग्गवी भवति', उच्यते, जाव सन्चकम्मक्खयोग भवति ताव मुदेवनादिग सुगति गंमतिचि दरिसिज्जति, स्यात् बुद्धिः-किं पुण एवं सुगसी कम्मक्खयो वा इति ?, उच्यते-जेण इच्छसिमामायारीए अजमावणापरिहरणादि मिच्छत्ति दुकडगरहणादि तहति सुकतानुमोदणादि इति विमामियम् । पुणो आह-एतं वरं उवरि भणितं होन्त, सव्वं दसविहसामायारि वभिऊण इति, उच्यते, एवं वा भमति, 'एवं वा' इति अघियतो एस ववहारोनि झापित, अहना सिदतमेलीए कहिचि अमत्यवि ममति, नेण इहषि | मणित वत्य ददुवति । अभे पुण इम गाथासुतं उरि 'एवं सामापारि जुजना' एतीए गाथाए पुर्व मणति, केती पुण चसरेण सेससामापारीगहणं ण मणति, तिषहं चैव पुविल्लीण, महत्त्वतरियातोत्तिकाउं इति । इयाविं आवसिया निसीहिया च भवति, एत्थ वाव सीमो आह ॥३४॥ भावसिय १०७-२९॥६९१॥ एवं व मणिए आयरियो एतस्स बेवामिप्यानमग्लक्षित अनूज दसति, सब किलाय-15 SAXACHERER SIC
SR No.090462
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 01
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1985
Total Pages617
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy