________________
दश्चा
चूणों
दह तम्म अन्धम्म संपञ्चयन्धं मविमए तहानि मई पजति, सो य सविसयो इमोA कापाकाप०। ७.२६ ॥ ६८८ ।। कप्पो-विहि अकप्पो-अविहि पडिसेहो वितहमायरणा इनि, अहवा कप्पो जिणधेरादीयाणं सामाचा
17 अकप्पो विवरीनं, नमि जाणियब्वयं परच निढुं गतो परिनिहितो, पंच ठाणा महम्बयाणि पंच, संजमेण तवेण य हुमो संजम-11 उपाघात नियुक्ती
तदएपि वा आउनति वा अविधिपरिहारित्ति वा एगट्टा, तुमदा एसोवि जदि उवउत्तो अप्पणा य अवधारितं तो तस्स
अविकप्पेण तहकारी काययो, अचम्म पूण विमासाए । अह तस्म कत्थ कायन्बो', मति--- ॥३४८॥
बायणपहिमुणणाए। ७२७।६८९ ॥ वायणा सुत्तप्पयाणं तीए पडिसुणणाए, जहा आयरितो सुख देतो भणति एवं तं | पढिजति, तो तमि पडिसुते तहनि काऊण तहा पडिच्छति, एवं उवदेसे पडिमुणणाएकि, उवदेसो जहा 'जयंचरे जयं चिद्वैचादि, तहा · सुत्तजत्थकहणाए' सुनकहणा जहा अमहा सुन कुरंतो ममति-एवं एतं, ण एवं इल्चादि, अत्यकाणाए अस्थि कहिज्जेतेअत्याहिमारस्समनीए पडिमुणिऊण नहकारी कायन्धो, किमितिी, अवितहमेतं जहेब तुम्मे वदहत्तिकट्टु तहक्कारी, तहा 'पडिसुगणाए'ति पडिमुणणाए जहा जं मो कारवेति, जहा अमुय करेहि, तं पडिसुणिऊण तहतिकाऊण तहेव कीरइति । अये पुण किल एस इच्छानि मामायागए विमओ इति, वायणपडिसुणणाएत्ति अमिन पदं, उवरिलं पडिसुणणाए पदं उवदेसे सुनजत्वक- ३४८॥ इगाए एतेहिं मम मधेति, नहासई तु एतसरेण सह, तेण तहमति भवति, ततः कोऽर्थः -वायनपडिसुषमाए उपदेसे पतिसुगवाए मुत्तकहणे परिसुषणाए एवं अत्थे, एतेसु अवितहमेत सई तहमेत तुम्मे वदहचिकटु तहकारो कावबोलि। अवे मनति
ब