________________
श्री पावश्यक
दिसामा
। चारी
रिय मिच्छा एतं वियाणिऊण इति-एवं मिच्छत्ति कायदा इति । एत्य सीसो आह-मग ! जदि संजमजोगे जं वितहमातिनं | तत्व मिच्छनि सामायारी पउंजनि तो अम्हे पुणो पुणो विनहमायरिऊण मिच्छनि करेमो तो पडिक भविस्सति, मिण्डकारो
४ परिजितो, एवं च सोग्गती अनभा इनि, आयरितो भणति-वच्छ! उपाघात | यदि य० । ७-२१॥ ६८३ ॥ जदि णाम पावकम्ममासेविऊण अवस्स मिच्छादुकडपयोगेण पडिकम्मियश्वं तो वरं तं
चेव ण कायव्वं । स्यान्मतिः-एवं पुण मिच्छादकडवत्तिया गुणा ण मतित्ति, भमति -जदि न घेवण करेति तो होति पए ॥३४७ पडिकतो, पएनि पढमे मुतगमित्यर्थः । यस्तु मिच्छाकारो परिजितो सो पत्तकालो इच्छिज्जइति, जो य ते अभिप्पातो जहा
किर वितहं आरिऊण मिच्छत्ति सामारि करमा नो मुलिचहामा, एत्थ मन्नति* दुबइंतिका ७२२ ॥ ६८४ ॥ कारणं पटुच्च दुकर्डति मिच्छत्ति मिच्छदुकर्ड पउंजड़ने कारणं भुज्जो अपरेंतो8 असेतो तिविहेण पडिक्कना पुन्चासेवितं पडुछ जो एवं मिच्छत्ति करेति तस्स खलु दुकडं मिच्छति, सो मिच्छादुकडसामायातारीए वतित्ति मणितं होति । पुणो आह सीसा-सुछ एतं जंतं चेव ण कायब, ता होइ पए पडिक्कतो इच्चादि, किंतु अम्हे ६
एवं न चएमो नो दोऽधि करेमो को दोसो !, भवति1. जं दुनि०७२३ ॥ ६८५ ।। जं पडुच्च मिच्छदुकर्ड उप्पन तं चेव निमेवती पुणो पावं तत्य पच्चक्खमुसाबादो द मायानियडीपसंगो य पुणो पुणो करतम्म | इयाणिं तहत्तिपओगो-तहत्ति पोगो नाम जं एवमेत अवितहमेतं जहेत तुम्मे व
EARSASARA
एनि पढमें मुन्नतिपय पुण मिच्छादुकडवनिया गुमासेविरुण अवस्स मिच्छादुकडपयोग
॥३४७॥