________________
..
नियुक्का
निसीहियाए पावनियचीए तुम्म अभिमूहा, तुम्मे मा मागारिकादमया वित्तमज्जा, हत्यपादे वा जाउंरावेज्जा इच्चादि । दषा बापश्यन दतहा सत्यवि---
सामाचारी पूणों का
जो होनि निसिप्पा ७-३५ ।। १२१ भाष्य || कंठा । एवं च परूविते मा सीसस्स अच्चतमेदबुद्धीए परिणमिस्सति जहा किर आवस्सिगनिसीहियाण मामिविसयसरूवअभिधाणपयोषणमादीणि मित्राणि तो एगाहिगरत्तमवि णत्थि, नहा जो
आवस्सगजुत्तजोगी सो अमो चेवत्ति, ण णज्जति य को णिसिद्धप्पा को चा आवस्सगजुत्तजोगीति, उभयकपदलभिचारा- | ॥३५॥
| अंकाप्यत्र स्यादित्याह
आवस्सयमि जुत्तो ॥ ७-३६ ।। १२२ भाष्यं ॥ जो आवस्मयीम जुत्तो मो नियमा निसिद्धो इति नायव्या, जो वा | | निसिप्पा सो नियमा आवम्मए जुनोति । एवं च व्याख्याजो आवस्सयमि जुत्तो सो नियमा निसिद्धा, जो पुण निसिया | | सो आवस्सए जुचो वा ण वा, जतो समितो नियमा गुनो, गुत्तो समियत्तणमि मपणिज्जोचि । अहवावित्ति पक्षांतरेण परूवणा| मेदेण नयमतेणेत्यर्थः । अपि संभावने । एतदपि समाष्यते, जहा-ओ निसिद्धप्पा सो निषमा आवस्सए जुत्तो इति, आवस्मर्ग नाम |
॥३५२॥ अवस्सकायव्य करणं । जुत्तो पत्रत्तो । निसिद्धो नाम पडिसिद्धनिसेवणनियत्तो इति ॥ याणि आपुण्णाय योगो| मापुरछणा उ कज्जे ।। ७-३७ ।। ६९. ॥ जया किंचि साधु काउमणो भवति तदा आपुच्छतित्ति । इयाणि पडिपुच्छापयोगो। सोय पुश्वानसिद्धमि होइ पडिपुराणति, पढम संदेसजो दिनो, त कहमविणताव कीरति,वो काउमणोपच्छा पडिपुच्छति-2