________________
IM किं करेमि नवत्तिी, जहा रानीणं दो निनि वारा पुच्छिज्जनिनि । इयाणि छेदणादार । त कहं छंदणा', पुनमहिनेणं भवेन वा पाणण वा बत्थेण वा पत्तेण चा, छंदणा णाम इम अन्थि गेण्हह । निमंतणा गवि ताव गेण्हनि, मणनि-अच्छ सुमं, अईते
दशधा आवश्यक
सामाचारी दाहामि, जावामिति । इयाणिं उवमंपदा । उपसंपदा तिविहाणापोवसंपदा (दंसपोपसंपदा चरित्नोवसंपदा य, नत्याल उपोदधातणाणोवसंपदा तिविहा सुत्तनिमिनं अन्धनिमित्तं तदुभयनिमित्तं, मुत्ते तिविहाचसणानिमि संघणानिमित्त, गहणनिमित्तं, बत्तमानियुक्ती 31 नाम पुन्बगहियस्म अथिरम्स परियट्टणं करेति, संघणा नाम उन्जुधारणा, महणं नाम जं अभिनवमहणं करेति, एवं चन्त्येवि, 13
एवं उभयेवि । दरिसणेवि दरिमणप्पभावमाणि सत्याणि जहा गोविंदजुत्तिमादीणि एत्य मंदिट्ठो संदिस्स • चत्तारि मंगा, ॥३५॥
एत्थ संदिडो संदिगुस्म जदि तो सुद्धो, सेमेसु तिमु असामायारीए वति । चरित्चनिमित्तं दुविहा उपसंपदा-वेयावच्चनिमित्त वा खमणनिमित्त वा, वेयावच्च दाबह इचिरियं आवकहितं च, वेपावच्चकरो पुण आयरियाण होज्जा वाण वा, जति गरिव ताहे षेप्पति, अह अस्थि मो दुविहो इतिरिओ आवकहितो य, आगंतुगो दुविहो-इनिरितो आवकहिआय, जदि दोऽवि आवकहिता वाहे जो सलखितो, दोऽवि सालगिया जो चिराणो सो करोति, पाहुणा वुच्चति-उबमायाणं करेहि, रस्स पवत्तिस्स गिलाण|स्स सेहस्स एवमादि, जदि नेच्छति तो चिरामओ एताणि कारिज्जति, इमो आपरियस्स, जति नेच्छति तो विसज्जिज्जति । जइ इनिरिया दोवि तो एको पडिक्खाविज्जाद, अमस्म वा कारिजति, नेच्छते विवेगो। याणि संजोमो-आवकहितो विस्सामिज्जति, आगंतुी इनिरिओ कारिज्जति, एवं विभासा, तस्स अचस्म नेच्छह विवेगो । एवं जहाविधीते विभासा । इयार्षि
॥३५क्षा खमणे, सोय दुविहो इनिरिओ आवकहितो य, आवकहितो भत्तपच्चरखाणजो, इत्तिरिओ दुविहो वियहसमजो अवियट्ठो य,
SECRECESS