________________
सामायिक
व्याख्यायां
||६०६॥
भणति, सेगा अप्पणो आगरिए, आह शिष्यः यदा परोक्षो गुरुस्तदा कमामंत्रयतांति, उच्यते-दुविहः सेवा बच्चा य परोक्खा म, पच्चखा रायादीर्ण, परोक्खा अण्णत्थ गतस्यवि तस्स आणं अणुवालेति, अहवा जथा विज्जा परिजविज्जर, एवं लोगुत्तरेत्रि पच्चक्खे परोक्षवि तंमि भावं निवेशयति यथा विद्यां साधयन् पूर्वाचार्यान् मनसीकरोति, एवं अम्हं, अण्णसिं पुण अष्णहाविय, ठे आहुः- अप्पाणं चेत्र भणति करेमि भंते सामाइयंति, जस्सवि जातिस्सरणं सोवि पुव्वायरियं आमंतेति । भदंनो गतो ।
दार्णि सामाइयं, तस्य प्रकृतिप्रत्ययविभागं दर्शयति तत्थ पगती सामं समं च समं, पञ्चओ इकमिति, तत्थ प्रकृतिप्रत्ययद्वितयं सामातियस्स एगई, नामप्रकृतिप्रत्ययाभ्यां एकोऽर्थः साध्यते, अहवा सामं समं च समं एते शब्दा इकमित्यनेन सह यता सामाध्यम एगड अति सामाइकार्यं प्रतिपादयतीत्यर्थः, तत्थ मूलवत्यू चत्तारि विमासितव्या । साम चउब्विहं णामट्ठबजाओ गताओ, दव्वसामं जाणि मधुरपरिणामीनि दव्वाणि, भावसामं आओवम्मेण सव्वसत्ताणं दुक्खस्स अकरणं, अकरणं | नाम परिहरणं, सामेण ताव गिण्हाहि मधुरेणेत्यर्थः, अतः सब्बस तेसु महुरमावसणं भावसामं । संमपि चउन्विहं दो गवाणि, दव्वसंमं तुला कोकामचक्रं वा, मात्रसमं जो मावो इतो ततो न पलोइति, रागाइहिवि आयमाबाओ ण चालिज्जर, एवं रागदोसमाध्यस्थ्यं भावसामाइयं तं । इकं चउब्विहूं, दो गताणि, दव्बइकं जथा दोरे हारस्स पोयणं मणियाण वा, मावइकं मावसामादीण जो आयो तस्स पवेसणं, तत्परिणमनमित्यर्थः ।
इदाणिं सामाइयस्स एकार्थाभिधायकाः शब्दा उयंते, जथा- चंदो ससी सोमो उड़पती एवमादी, अभिहाणकतो अत्यवि|सेसोचि भवति, तंजथा-समता समत्त पसत्य संति सिव हित सुहं अनि चा अदुगुंछितमगरहित अणवज्जं चेष एकट्ठा
सामादिनिकारकाधन्यान्यत्वे
||६०६॥