________________
सामायिक व्याख्यामा
॥६०७॥
| ||१० ।। ५६ ।। १०४३ ।। एत्थ अक्खेवामिष्यायेण पुच्छति को कारओ ?, उच्यते, करेंतो, कार्य कुर्वचित्पर्थः, किं कज्जं १, मष्णति, बं तु कीरति तेणं, यत् कर्त्रा निवर्त्यते तुशब्दात्किं करणं येन कर्ता कार्य निर्वर्तयति, यद्येवं ततः किं कारयो य करणं च होति १, संजया- अण्णमण्णण ते, चशब्दात्कर्म च अयमभिप्रायः जदि कारओ य कंमं च करणं च अणणं तो करणं ण भवति, जेण अणण्णं ते एते विभागा कहं मविस्मति १, अतः सामाइयं जीवस्स किं एगले वट्टति ?, अष्णते बट्ट १, जह एगत्ते तो करणं नंत्थि, न हु लोणं लोणिज्जनि न हु तुप्पिज्जइ घतं व तेलं वा । जदि अण्णं ते तेण आया सामाइयं न मवति, जथा घडकारओ घडो न भवति । अत्रोच्यंन
3
आया हु कारओ० ।। १०-५९ ।। १०४७ ।। एन्य सामाइयकरणप्रस्तावे आत्मैव कारकः, सामाइयं कंमं करणं च आत्मैव, गणु कई एगो आया कारओ करणं कर्म च भविस्मति ?, उच्यते, परिणामे सति आत्मा सामाइकमेव, तुशब्दात्करणमेव, अयमभिप्रायः एको ऽप्यात्मा कर्तृपरिणामे मामाइकपरिणामे करणपरिणामे च सति कर्तृकर्मकरणव्यपदेसावह इति, नणु किं एकस्यापि परिणामे सति एते व्यपदेशा दृष्टाः १, उन्यते, एगते दृष्टाः, जह मुट्ठि करेति यथा देवदत्तः हस्तेन मुष्टिं करोति न च देवदशहस्तमुष्टयो मिश्राः, किं तु परिणामस्तथा, एवं भिगुडिं करेति रोसं करोति अप्पाणं पचं करेति, जथा- अप्पाणमेव दमए, अप्पा हु खलु दुद्दमो । अप्पा दंतो मुही होइ, अस्सि लोए परत्थ य ||१|| एवं ता अष्णतेषि करणं दिहूं। पर आह-सो किं कारक कारणकंमाणं अणण्णत्तमिच्छामो १, उच्यते, कत्थवि अण्णत्तंपि, जथा अत्यंतरे घडकरणं, घडादिकरणं अत्यंतरेपि दिई यथा कुलालचकचीवरादिना घटं करोनि, एतेषां भिण्णता । णणु जदि एवं तो सामाइककरणे किमिति पिचता नेप्यते १, उच्यते-दन्व
कारकाद्यन्यान्यत्वे
१६०७ ॥