________________
सामायिक बारूपाय
व्याख्या ।
f/૬૦૮
यंतरामावे गुणस्म किं केण संबद्ध ?, अयमभिप्रायः-गद्धि करणं गुणो, अपि च यदि द्रव्याद्रिष्णो गुणो नेप्यते ततः कस्य केन सर्षपदसंबंधः स्यादिनि, मामाइपंति गर्ने ।
दाणिं मर्च, सत्तविहंतं.-नामसज्वगं ठवणम० दबस देसस० निरवसेस०सवधत्तास मावसम्वगमिति. नामस्थापने पूर्ववद , दब्बसचे नतारि विकप्पा, जथा-सकलं दवं देससव्वं १ अमकलं दष्वं दवसच तु २, सकलदल्वदेसो दवदेससवं ३ असकलदब्वदेसो दन्चदेसमव्वं ४ ।। अत्र दृष्टान्न:-प्रकारकास्यविवक्षायां समस्तप्रकारं सकलं पृथिव्यादिद्रव्यं द्रव्यसर्व द्रव्याकात्यविवक्षायां तु असमम्नप्रकारमपि पृथिवीन्वाद्यन्यनरप्रकारापनप्रकारापेक्षया असकलमपि पृथिव्यधन्यतस्त् द्रव्यं द्रव्यापेक्षया द्रव्यसर्व, एवं सकलदन्यदेमा असकलदव्वदेसो य चिमासितव्यो । अण्णे पुण भणंति दबिने चतुरो मंगा'सयमसचे य दत्र्वदेसे य' चि. एत्थ इमा भावणा- इह जे विवक्सितं दध्वं अंगुल्यादि तं परिपुण्णमणूर्ण सएहि अवयवेहि सर्वमुच्यने, सकलमित्यर्थः, एवं तस्स चेव दम्बस्स कोइ देसो स्वावयवपूर्णतया यदा सकलो विवक्ष्यने तदा देसोचि सर्व एव, उभयस्मिन् द्रव्ये तदेसे च सर्वत्वं, तयोरेव ययास्वमपरिपूर्णतायामभिसंबन्धः, ततो चतुर्भगीदव्वं सर्च, दव्यमसच, देसो सम्बो, देसी असव्वो, एत्य यथाक्रममदाहरणं-संपुष्णं अंगुलीने सर्व तदेव देशोन हल्लमसम्वं, तथा देसो सम्बत संपुष्णं देससर्च, असंपुष्णं अदेससम्छ । आदेससम्बर्ग जथा सम्बो मामो आगतो, सध्यो को निमितो, सव्वमवसिडिया सिजिलाहिति, आदेसो नाम उवयारो ववहारो, (४॥६०८॥ सोमपातरेसु पहाणेसु वा आदिस्मनि देवि । निरवसेससवर्ग विह-मश्वापरिसेससव्वगं च तदेसापरिसेससव्वगंच,सव्वापरिसे| ससवर्ग जथा सचदेवाऽणिमिसणयणा,तद्देसापरिसेसवगं सम्बे असुरकुमारा काला विरोडा,तेषामेव देवानां देसो विमागस्तदेश।
RESSES