________________
सामायिक व्याख्यायां ॥६०९॥
सव्वषतासव्यगं नो सव्वधनासति पडोयागे आहितत्ति वदेज्जा, ता सम्वधत्ता दुपहोयारो आहितति वदेज्जा, तंजथा जीना व अजीवा य, जम्हा जं किंचि घरति तं सव्वं जीवा अजीवा य सव्वं घरेतीति सव्वधत्ता । दव्वसव्वगस्स सब्बघता सव्वगस्स य को बिसेसो १, सव्वधत्तेहिं सच्चे संगहितं दव्वसव्वगेण घडपडादीया सम्बद्ध्वा चेव, भावसव्वगसब्वी उदभावो सुमो असुमो य उदयलक्खणो, उनममिओ मच्यो सुभी, उवसमलक्खणो उनसमिओ, सच्चो सुमो उवसमलक्खणो, खाइओ सब्बो सुभो अणुष्यतिलक्खणो, खाइओवसमिओ सच्वो सुभो असुभो य देसविसुद्धिलक्खणो, पारिणामिओ सध्वो सुमो असुमो व परिणामलक्खणो ॥ एत्थ निरवसेससव्वगेण अहिगारो, अण्णेहिवि जहसंभवं विभासितव्यो । इदार्णि अवज्जंति, तत्थ भाषा
कम्ममवज्जं जंगरहितं च लोहादिणो व चत्तारि ॥ इति एत्थं कम्मबंधो सव्वं वा पगतिट्ठितिअणुभागपदेसकमं तं अबज्जं, उक्तं च- "पावे बजे वगरे पंके पणये खुहे दुद्द्मसाते। संगे धुण्णेय रए कैसे कसे य एगठ्ठा ॥ १॥" अहवा जे गरहितं वत्यु, गरहितंति वा अकथ्यंति वा अविविनंति वा परिहरणीयंति वा एगड्डा, अहवा कोहादिणो चचारि कस्नया, एतेहि सह यो योगः वच्द्रमाणलक्खण: 'पच्चत्रम्याणं हवति तस्स चि अयमभिप्राया- यो हि कम्मसहगतो योगो तस्सवि निरवसेसस्स पच्चक्खाणं भवति अयोगि पहुच्च यतो योऽविय कसायसहगतो तस्सवि पञ्चक्खाणं भवति, अहक्खायचरितं पड़न्च यो पुण गरहितसहगतो योगो तस्स निरवसेसम्म पच्चक्खाणं भवति, सामाइयसंजताओ जाव अइक्खायचरिया इति ॥
इदार्णि जोगेत्ति युज्यत इति योगः, दव्बजोगो सिहं चउन्हं वा जौगाणं जोगो । अह्वा मणवहकायपायोग्गाणि दव्वाणि मात्रयोगो - "योगो विरिगं भामो उच्छाह परक्रमो नहा भेट्ठा। सत्ती सामत्यंति य योगस्स हवंति पज्जाया ॥ १ ॥ "
अवद्ययोगपद
व्याख्या
॥६०॥