________________
श्री
आवश्यक
चूर्णी उपोवृदाय
निर्युक्ती
।।४२६॥
तो तुम्मे अम्हं रादं सुमेह, पडिसुणति, तत्थ रायमभाए मज्झे रष्णो पुरतो आवाडतं, एवं जगदिवस एवं उडाए हम्मामा गता, वाहे राया भणति ममं रज्जं मीदति, ताहे आयरिहिं भणितं इच्छाए मए एचिरं कालं धरिओ, एतो एचाहे णं पासह क दिवसे आगने समाणे निगिण्हामि, ताहे पभाए मणति कुत्तियावणे परिक्खिज्जतु, तत्थ सम्बदन्वाणि अत्थि, आणेह जीवे अज्जीवे नोजीवे य, ताहे ताए देवताए जीवा अजीवा य दिण्णा, नोजीवे नत्थिति भणति, अजीवं वा पुणो देति, एवमादिकाणां चोतालसतेण पुच्छाणं निग्गहितो नगरे य घोसित जयति महतिमहावीरवद्धमाणसामीति, सो म निव्विसओ कतो, पच्छा निन्दतुचिकातू उम्बाडितो । छड तु एसो | तेण वतिसेसितसुता कता छ, उलुगो य गोतेणं, तेण छउलुउनि जातो । चोतालसतं पुण इमं, तेण छम्मूलपदस्था गहिता, तंत्रथा दन्त्रं गुणा कम्मं सामण्णं त्रिशेषाः समवायः, तत्य दब्बे नवधा, तंजहा पुढवी आउ तेज दाउ आकासे कालो दिसा जीवां मणा । गुणा सतरस, संजहारूवं रसो गंधो फासो संखा परिमाणं पुहुतं संयोगो विमागो पर अपर बुद्धी सुदं दुक्खं इच्छा दोसो पयतो य । क्रम्मं पंचधा उक्खेवणं अवक्खेवणं आउंचणं पसारणं गमणं च । सामण्णं तिविद्धं महासामणं सत्तासामण्णं सामण्णविसेससामण्णं, अने भणंति- सत्तासामण्णं सामण्ण सामण्णं विसेससामण्णं, अंतविसेसे एगविहो, एवं समवादोऽवि, अणे पुण पभणति, सामण्णं दुविहं परमपरं च विसेसो दुषिहो-जन्तविसेसो अर्णतविसेसो म । एते छत्तीसं । एक्केकंमि चचारि २ विकप्पा - पुढच अपुढवि णोपुढवि णोअपुढवि, एवमादिष्वपि, तर पुढविं देहित्ति महिया देति, अरविं देहिति मट्टि वतिरिचे देति, गोपुवि देहित्ति णो किंचि देति, पुढविगतिरित्वं वा पुण देति, भोजपुडविं देहिति न किंचेि देति, मचियं वा पुलो देवि, एवं जथासंभवं विभासा ।। ६ सत्तमो पुण पंचसता चुलसीता सिद्धिं गतस्स सामिस्स अबद्विगदिड्डी उप्पण्णा ।
त्रैराशिकाः
।।४२९॥