________________
-
..
.
PUR
दिगम्बरोपतिः
दसपुर नगमच्छु० ॥ ९८८-१४२ ॥ भा०। पुट्ठो० ॥ ९८९-१४३ ॥ भा०। पच्चरमाण सेयं ।। ९९०-१४४ ॥ एतं बावश्यक पुत्र चेव मणितं । एते निहगा अभिमध सन्म मणिना । एते य एमदेसविसंवादिणो, इमे अन्णे पभूततरविसंवादिणो बोडिया
चूर्गी भणतिउपोषाब एवास सयाई णबुत्तराई सिद्धिं गतस्म धीरस्स । तो बोडियाण विट्टी रहवीरपुरे समुप्पण्णा ॥ १४५ ॥ भा. नियुकातेणं कालेणं रहवीरपुरं नाम कबर्ड, तत्थ दीवगं उज्जाण, तस्थ अज्जकहा आयरिया समासढा, तत्व एगो सिवभूती नाम
साहस्सिमल्लो, सो रायाण उवगतो, तुम ओलग्गामिनि, जा परिक्खामिति, रायाए अण्णदा मणितो- वच्च मातिघरे सुसाणे कण्हचाउद्दसाए लिं देहि, मुग पमुओं य दिग्णो, अण्ण य पुरिसा भणिता-एवं बीभावज्जाद, मो गंतूण मातीणं बलिं दातुं छुहितोमिति तत्थेव सुमाणे त पसु पउलेना खाति, ते य मोहा सिवावासितेहि समंता पर करेंति, तस्स रोमुन्मेदोविण कज्जति। ताहे उबद्धितो गतो, तेहिं मिलु, वित्ती दिपणा । अण्णदा सो गया दंडे आणति-वच्चह मधुरं गेण्डह, ते सवपलेणं निद्धातिया, ततो अदरसामंते मंसूर्ण भणंति-अम्हेहिं न पुच्छित-कतर महुरं वच्चामो, राया य अविष्णवणिज्जो, ते गोगताए न अच्छति, सिवभूती य आगतो भणति-कि मी अच्छह 1, नेहिं मिई, मो भणति-दोऽवि गेण्हामो समं चेव, ते भनिन सका दोविमागिएहि, एकेकाय यह कालो हातिनि, मो भणति-ज दुज्जयं तं मम देह, मषितो जा गेज्जाहि, मणति- रे त्यागिनि विदुषिष वसति जनः म च जनाद् गुणीभवति । गुणवति धन धनाच्छी श्रीमत्याज्ञा ततो राज्यम् ॥१॥ एवं भणिता पहावितो पंडमडुर, तेज तत्य पच्चन्ता नातीयतुमाग्दा, दुग्गे ठितो, एवं ताव जाव नगरे सेमें जातं, पछा नगरमवि गहित, उववित्ता ततो निवेदित