________________
s
पून उपोषात
निर्युक्तौ
॥४२५॥
मोरी तुहि ॥ ८-०११३८
से अभिमंतेतूण दिष्णं, जदि अपि उट्ठेति तो यहरणं ममाडेज्जाह, अजेज्जो जहा होसि, इंदेणावि न सको जेतुं, ताहे ताओ विज्जाओ गहाय गतो समं, मणितं चणेन एस किं जाणति है, एतस्सेव पुव्वपक्खो होतु, परिवायओ चिंतंति एते निउणा तो एताण चैव सिद्धतं गेण्हामि, जथा मम दो रासी-जीवरासी अजीवरासी य, ताहे इतरेण तिष्णि गमी कना, सो जाणति जथा- एतेण अहं सिद्धंतो गहितो तेण तस्स त्रुद्धिं परिभूत तिनि रासी ठविता - जीवा अजीवा णोजीवा, जीवा संसारत्था अजीवा घडादी नोजीवs (घरकोइलाई ) छिनपुच्छा, दितो जया-ट्रेडस्स आदी मज्यो अग्गं च एवं सन्वभावावितिविहा, एवं सो तेण निष्पट्टपसिणवागरणो कतो, ताहे सो परिव्वायगो रुट्ठो विछुए सुमति, ताहे सो तेर्सि पडिपक मोरे मुयनि तेर्हि विंचुएहि हतेहिं पच्छा सप्पे मुयति, ताहे तेर्सि पडिघाते जडले मुवति, ताहे उंदरे, तेर्सि मज्जारे, मिगे तेर्सि वरचे, ताहे सुयरे तमिं मीहे, ताहे कामि तेसिं उलुगे, वाहे पोतागं, पोतागी सकुलिया, तीसे संपाती, संपाती ओलावी, | एवं जाहे न तरति ताहे गद्दभी मुका, तेण मा रखहरणेण आहता, वाहे सा तस्सेव परिव्वायगस्सेव उवरिं छेरेसा मता, ताहे सो परिवायओ हॉलिज्जतो निच्छूढो । एवं सो तेण परिब्बाओ पराजितो, ताहे आगतो आयरियसमासे आलोएति, वाहे जागरिएहिं मणिर्त कीस ते उडिएण ण भणितं णत्थि निष्णि रासी, एतस्स बुद्धिं परिभूत मए पन्णवितातो, इदाणिं पडितुं मजाहि, सो नेच्छवि, मा उन्भावना होहितित्ति न पडिसुणेति, पुणो पुणो भणितो मनाति को व एत्य दोस्रो, किं च जातं जदि तिम्णि रासी मनिता, अस्थि चैव तिष्णि रासी, जज्जो 1 असम्भावो तित्थगराणासावणा य, तथावि न पडिवज्जति, एवं सो आमरियहिं समं संप लग्गो, वाहे आयरिया राउलं गता मांति-तेण मम सीमेण अवसिद्धतो मणितो, अहं दुबे चैव रासी, इदाणिं सो विप्पविष्णो,
राशि:काम
॥४२५॥