________________
नमस्कार व्यारूपाय
।।५०५।।
चोहसविदो भूतग्गामो, ण य णमोकारो चोहसमुवि ण य तेसि अत्यंतरभूतो ते गोगामो णमोकारो। एत्थ गयमग्गणा तेहि क्षेत्र सप्तर्हि तन्थ गमो संगहितो असंगहितोय, संगहिओ संग्रहं पविडो, असंगहितो ववहारे, तेण छहिं जएहिं मम्गिज्जति, संगहस्स एगस्म एगो णमोकारो, बहुपि एगो णमोक्कारो, जेण संगहितपिडियत्थं संगहचयणं, जथा- एगोवि साली साली बहुगाधि साली साली चैत्र, एत्रमादि, यवहारम्स एम्स एगो णमोक्कारो बहुगाणं बहुगा णमोकारा, उज्जुसुत्तस्स पत्तेयं जीवाण णमोकारो, जथा- चोदस पुत्राणि एगमवि बहुगाणंगि, तिष्णुं सदणयाणं णमोकारपरिणतो जीवो णमोकारो, सेसाण अणुवयुसोवि होज्ज आगमतो । दारं । कस्म णमोकारो ?, कस्येति पी विभक्तिः, सा च तवे उभयत्वेऽन्यत्वे, यथा- तैलस्य घारा शिलापुत्रकस्य सशरीरिणमित्येवमादि, अन्यत्वे यथा भिक्षोः पात्रं भिक्षोः स्त्रमित्येवमादि, उभयतो यथा- देवदत्तस्य सकुंडलं शिरः एवमादि, एवं नमस्कारः किमेकत्वे उभयत्वेऽन्यन्वे एत्थ गया, तत्थ गमस्स बाहिरचन्धुमधिकिच्च असु मंगसुस्याज्जीवस्य १ स्यादजीवस्य २ स्याज्जीवानां ३ स्वादजीवानां ४ स्याज्जीवस्य नाजीवस्य च ५ स्याज्जीवस्य चाजीवानां च ६ स्यादजीवस्य च जीवानां ७ स्याज्जीवानां स्यादजीवानां च ८, जीवस्य यथा-एकस्य साधोः, अजीवस्य यथा- एकस्याः प्रतिमायाः, जीवाणं बहूणं साधूर्ण, अजीवाणं बहूणं परिमाणं, जीवस्य अजीवस्य सपडिमस्स साधूस्य जीवस्य च अजीवानां एकस्य तीर्थकरस्य चक्रध्वजादीनां जीवानां चाजीवस्य साधणं पडिमाय, जीवाणं अजीवाणं च चणं सुपडिमाणं साधूणं, संगहस्य तदेव संगहवयणं, बहारस्स एगस्स एगो बहूणं बहुगा, उज्जुसुत्तस्य पत्नेयं पत्तेयं तिष्टं सद्दणयाणं आत्मभावो, पडिवज्जमाणगं पड़च्च जीवस्स च जीवाण वा, पुत्रपडिकण्णगं पद्धच्च नियमा जीवाणं । दारं ।। केन नमस्कार इति तृतीया विभक्तिः यथा गिरिकेण काणामेवेण
नमस्कारप्ररूपणाष
नियाः कस्य केनोनद्वारे
।।५०५।।