________________
कस्मिन् कियचिर।
मिति
इति सममी
द्वाराणि
नमस्कार का उम्घाडि नमः, केण णमोकारो लम्भति?, णाणावरणिज्जस्म दमणमोहणिज्जस्म य खयोवसमेणं लन्मति, नेसि दुविहाणि फड़व्याख्यायां गाणि- देसघातीणि य देस घानयाने सच्चपानीणि सर्च घातयति, नेहिं उदिण्णेहिं पच्छा अण्णाणि होति मिच्छादिवी य, कदा ५०६॥
पुण लम्मति १. सवघातीहि निरवसे महिं उग्याडितेहि देसघातीहिं अणनहिं मागेहिं उग्घाडितेहि समये २ अर्णतगणविसोधीए विसुज्ममाणस्स २ पदम णकारलंभो भवति, एवं णमोक्कारस्सवि, एवं सेसाणवि अक्सराणं । दारं ।। कस्मिन्नमस्कार इति सममी विमक्तिर्मवति, सा च एकत्वे अन्यत्वे उभयत्वे, एकत्वे जीवे ज्ञानं जीवे दर्शनं, अन्यत्वे कुंडे बदराणि, उभयत्वे गृहे स्थूणा आत्मभावे च, एवं नमस्कारः किमेकत्व अन्यन्वे उभयत्वे ?, अब णया-णेगमो बाहिरवत्थुमाभिकिच्चा अट्ठति मंग इच्छनि स्याज्जीवे स्थादजीवे एवं मुनि गेण शनि, मंगटास जीवे पामोकारो जीवेसुवि णमोकारो, तहेव संगहवयणं सालिदिर्दना, ववहारस्सवि तहेव-एगजीवे एगो णमोकारो बहुमु जीयेसु बहवे, उज्जुसुतस्म सव्वेसुवि णमोकारेसु पनेगं णमोकारो, तिण्हं सद्दणयाणं पुर्व एगो णमोकारो, बहवेसु जीवेसु पडिबजमाणगे पडुच्च जीवे वा जीवेसु वा उवउत्तेसु, सेसाणं अणुवउत्तेवि होज्जादारा। इवाणि केचिरं कालं णमोकारोत्ति, एगम्म जीवस्स उवओगं पडुच्च जहण्णुकोसहि अंतोमुहुर्त, उक्कोमेणं छावद्धिसागरोवमाहिया,विजयादिसु दोबारा उववज्जतित्ति, णाणाजीवाणं उबओगे पडुच्च जहण्णुक्कोसं अंतोमुहुन, लदि पहच्च सव्वदा, एत्थ गया-अप्पितानर्षितच, मनुष्ये नमस्कार इति अर्पितः, अनित्यः, अनर्पितो नित्यः, यथा सुवर्ण अंगुलेयकत्वेन अपितमनित्य सुवर्णत्वेनानर्पिते नित्यमेवमादि ॥ इदाणिं कनिविहो णमुकारो ?, अरहतादि पंचविधो, छप्पदा परूवणा गता । इवाणि गवपदा परवणा-संतपयपरूवणा दचप्पमाणं खेतै फुसणा कालो अंतरं मागं भावे अध्यबहुगंति, सदिति सद्भुतं, संतस्स पदस्म परू
५०६।।