________________
चतुष्पदा
नमस्कारवणा संतपदपरूवणा, संतपदपवणाए कि णमोकारो अन्धि णस्थि, कुतः मंदेह , इइ द्विविधमाभिधानं भवति-सतो, यथा- नवपटपंचव्याख्यायात्रा
जीवादीना, असना, यथा-शविपाणादीनां, अतो नः संशयः, मण्णति-णियमा अस्थि, जदि अस्थि तो कह होज्जा, तत्य सो ॥५०७n इमेसु ठाणेसु मग्गिज्जति, गनिमादीमु
प्ररूपणा गति ईदिए य काए ॥९-१० ॥ १४ ॥ जान चरिमोत्ति, जहा णदीए आभिणिनोधितणाणे तथा इहंपिश दवप्पमाणमिदाणि-णमोकारपडिवण्णया जीवा कनिया होज्जा, जारतिया सुहुमस्स खेत्तपलिओवमस्स असंखेजतिभामे आकामपदेसा | एवतिया णमोक्कारपडिवण्णाया जीवा, २ दारं । खेत्तओ हट्ठा लोगस्म सत्तमागो, उवारीप सत्तभागा, जेसु ओगाढा ३ जथा खेच | तथा फुसणावि, गाणनं चरिमनेमुवि जे पदेसा तेवि पुट्ठा, जथा एगो धम्मपदेसो आगासपदेसेहिं णियमा सहि ४। कालतो जथा
छप्पदपरूवणताए ५/ अंतरं एग जीवं षडच्च जहणणं अंतोमुहुनं उक्कोमेण देसूर्ण अवपोग्गलपरियट्ट, जाणाजीवे पडुच्च जत्वि अंतरं, दारं ६। कस्मिन् भावे नमस्कारो, खयोवसमिए भावे णमोक्कारो, जम्हा सध्वसुतं खयोवसमिति, अण्णे पुण भणतिउवमामिए वा खरा वा खयोधगमिए वा, खड़ए जथा- संणियादणिं, उवसामए जथा अणामाराण, खयोवसमिए जथा अस्मदादीनामिति दारं ७ गमोक्कारपडिवण्णगा जीवा सेसगजीवाणं कतिमागे होज्जा, अणंतमागे, दारंबा अप्पाबडु, एतसि पडिवण्णगाणं जीवाणं अपडिवण्णगाण य कनर०, मबन्धोवा णमोक्कारपडिवण्णगा अपडिवण्णगा अणंतगुणा, एसा णवपदा सम्मत्ता | IN५०७॥
अहवा चसद्दसड़या पंचविधा परूवणा, नंजथा- आरोवणा भयणा पुच्छणा दावणा णिज्जवणा य, तत्य आरोवणा- किं जीवो णमोकारो णमोक्कागे जीवी ?, आरोवणा गना, भयणा- जीवः स्यानमस्कारो स्यादनमस्कारो, नमस्कारो नियमान
ARTEX
ASTER