________________
नमस्कार व्याख्या
॥५०॥
| उत्पबद्वारे है सामित्तं लद्धिसामिन च, तिणि सहणया लगिमिच्छति, जण समुडाणे वायणाग य विज्जमाणे अमविगस्स ण उप्पज्जति, लद्धि
निक्षेपाः | अमावात् । एवं उप्पण्णस्स चा अणुप्पण्णम्म वा दार । णिवेवो स्थापना न्यास इत्यनान्तरं सो णिक्खेवो चतुविधी- णाम| णमोकारो०, णामट्टवणा गवाओ, दव्वणमोकारो जाणगमगर० मविय० वतिरित्तो, दमणमुकारो दन्चणिमि दब्बभूतो वा अणु-4
मनमस्कारे | वउत्तो वाजं करनि, अहवा णिण्हगादीणं, उग्घट्टओ वा दवणमोकारो, पिण्हगआदिग्गहणेणं बोडिगा आजीविमा य मूयिता । *
त्य दवणमोकारे इमं उदाहरण-- . वसंतपुरं नगर, जियसन गया, पारिणी देवी, तस्महितो आलोयण, दमगपासण, अणुकंपा दिसरिसत्ति रायाणो मणति देवी, रण्या आणावितो, कनालंकारे दिण्णवत्यतेहि उवणीतो, सोय कन्छए गहितेल्लो तेल्लं लग्गाविज्जति, कालंतरेण रायाए से रज्जं दिष्णं, पेच्छति दंडमडमाइए देवयायतणपूयाओ कोमाण, मो चिंतेति- अहं कस्म करेमि !, रणो करेमि, आयतणं करेति,
तस्स देवीए पडिमा कता, पडिमापवे आणिताणि, पुच्छति, माइति य, तुट्टो सक्कारेति, तिसंझं अच्चेति, पडियरण, तुडेण सनमाणगाणि दिण्णाणि । अण्णदा राया दंडजनं गतो. सर्वतेपुग्छाणेसु ठवेजणं, तत्थ य अंतेउरियाओ णिरोहं असहमाणीओ तं चेव | उवचरति, सो णेच्छति, मन गुत्ताओ ण गण्डंति, पच्छा सणय पविट्ठो, विदाओ य, राया आगतो, सिढे विणासितो | रायत्यापीओ तित्थकरो, अन्तेपुरस्थाणीता छ काया अघवा संकादयो पदा, मा सेणियादीणचि दवणमोकारो भविस्मति, दमगत्याणीया १०३॥ साधू, कच्छ्त्याणीयं मिच्छन, मामुरयाणीयं सम्मत्तं, विणिवाओं दंडो संसारो,एतस्स दवणमोकारो। मावणमोकारो जं उबजुत्तो सम्मदिड्डी करेति, तत्थ दिखंतो तं चैव पसत्य, तस्स सम्मदिद्विम्स उबजुसस्स भावणमोक्कारो ।। एत्थ गयेहिं मग्मणा-णेगमो