________________
श्री विचारो, तुम पसनचंद सारक्खमाणी अच्छसुति, सा णिच्छिता गमणे, ततो पुत्तस्स रज्जं दातूण पातिदेविसहितो दिसापो- वकलचीआवश्यक | पिखयतावसत्ताए पदिक्खिसो चिरमुण्णे आसमपदे ठितो,देवीय पुण्याहतो गम्मो परिषद्धति,पसण्णचंदस्स र भाररिसेहिं निवेदिती | रिवृत्त
चूणौँ पुण्णसमए पनता, कुमारो वक्कलेसु ठवितोचि वालचीरित्ति, देवी विदयारोगेण मता, वणमाहिसीदुद्वेष व कमारो वडाउपोषात भाविज्जति, पातीवि थोवेण कालेण कालगता, किढिणेण वहति रिसी वक्कलचीरि, परिववितो य लिहितूण देसिओ चितकाहि नियुक्ती |पसण्णचंदस्म, तेण सिणेहेण गणिकादारियाओ रूपस्सिणीओ खडमयविविहफलेहिं लमेदिति परवविताओ, ताजो फलेहि ।।४५७॥181
मधुरेहि य वयणेहि सुकमालपीणुण्णतथणसंपीलणेहि य लोमन्ति, सो कतसमवातो गमणे जाव अतिगतो तापसमडग घेतुं तार रुक्खारूढेहिं चारपुरिसेहिं तासि सण्णा दिण्णा रिसी आगतोधि, ताओ दुतमवकताओ, सो तासि बीधिमजुसज्जमागो ताजो अप्पस्समाणो अण्णतो गतो, मो अडवीय परिन्ममतो रहगतं पुरिसं दट्टण तातं अभिवादयामिति मतो रहिणा पुच्छितो-13 कुमार! कत्य गंतम्ब ?, सो मणति-पोतणं नाम आसमपद, तस्स य पुरिसस्स तत्येव गतवं, तेज समय बच्चमाणो रविणो भारितं वातत्ति आलावति, तीय भणितो-को इमो उदयारो, रथिना भणित-सुंदरि ! इत्विविरहिते पूर्ण रस जासमपदे षड्डितो, म यागति विसेस, न से इप्पितन्त्र, तुरये मणति-किं इमे मिणा वाहिजति तात', रथिका मणितो-मार । एते एतमि पेय कज्जे उनकज्जति, न एत्य दोसो, तेणवि से मोदगा दिया, सो ममति-बोयबासमवासीहिं मे कुमारेहिं एतारिसाणि चेव फलागि ४५७।। | दयपुव्वाणित्ति, बच्चताण य से एक्कचोरेण सह जुद्धं जान, रधिणा माहप्पहारो तो, सिक्लागुणपरिकोसिजो मणति-अरिब | विउले घणं तं गन्दसु सूरचि, तेहिं ठीदिचि जणेहिं रहि मारतो, कमेण पचा पोवर्ष, मोठं गहान विसज्जियो, उडवं मग्माइति