________________
श्री आवश्यक
चूर्णां
उपोमात निर्युक्तौ
॥४५६॥
स्पति चिन्तयन्तो पो तित्थगरसमीब, वंदितृण विणण पुच्छति - भगवं ! पसण्णवंदो अणगारो जमि समए मता वंदिओ जदि तंमि समए कालं करेज्ज का मे गती भवेज्जा ?, भगवता भणितं सरामपुढविगमणजांगो, ततो वितेति माहूणो कई नरकगमति १, पुणो पुत्रति भगवं । पसननंदो जड़ इदाणिं कालं करेज्ज कं गतिं बच्चेज्जति?, भगवता मणितं सव्जसिद्धिगमणजोग्गो इदाणिति, ततो भणनि कह इमं दुधिनं वागरणं नि ?, नरगामरेसु तबस्सिणोति, भगवता भणित-काणविमेसेण, तंमि य इमंमि सम एग्सी नम्म अमानसात कम्मादाणता, सो भणति कहूं १, भगवता भणित- तव अग्गाणितपुरियमुनिगतं पुरापरिमवत्रयणं मोतृण उत्झिाणे तुमे वंदिज्जमाणो मणमा जुज्झति तिव्वं पराणीएण समं, तो मां तमि समए अहरगतिजोग्गो ग्रासि तुमं उत जानकरणमती सीमावरणेण पहरामि परंति लोड़ते सीसे हत्थं निक्लिर्वतोपडियुद्धों, अहो अकज्जं कज्जे पर्याणि परन्थे जदिजणविरुद्धं मग्गमवतिष्णोति चिंतंतूण निंदणगरहणं करेंतो ममं पणमितृण तत्थ गतो चैन आलोयपडिती आगी संपतं तं चण कम्पं खवितं सुभं अज्जितं, तेण पुण कालविभागेण दुहि गतिनिदेसी । ततो कोणिओ पुच्छनि कहे वा भगवं वाले कुमारं स्वेतूण पण्णवंदो राया पञ्चइतो १, सोतुमिच्छं, ततो मणति-पोतणपुरे नगरे सोमचंदो राया, तम्म धारिणी देवी. सा कदाइ तस्स रण्णो ओलोयणगतस्स केसे रएति, पलितं दणं भणति सामि ! दूतो आगतांनि, रण्णा दिली वितारिया ण य पम्मति अपुव्यं जणं, ततो मणति देवि ! दिव्वं ते चक्खु, तीय पलिये दंसितं, धम्मदूतो एमोति तं च दम्मणस्मितो गया, तं नातूण देवी भणति लज्जह बुडभावेण १, निवारिज्जिही जणो, ततो मगति-देवि ! न एवं कुमरा वाला असमन्थो यपाल होज्जति मे मण्णु जातं, पुन्त्रपुरिया णुचिष्ण भगेण ण गतोऽहंति, न
वल्कल
चीरवृत्तं
॥ ४५६ ॥