________________
RROR
बल्कलनीरिक्ष
॥४५६लातेयसंपत्ती? तर
__ श्री समण्णागता, तनेणं मे कामदय हटे जाव बंदिना पांडगन, एवं जथा आणंदे तहेब जाव सिज्झिहिति, नवरं अरुणाभे बिमाणे, आवश्यक सेसं ते चेष।
चूर्णो | अणुभूने जथा--बकलनीग्म्मि | को य बक्कलचोरी !, तेण कालणं तेणं समएणं चंपानगरीए सुधम्मगणहरो समोसढो, उपोद्घात कोणिओ राया बंदितुं निग्गने कनप्पणामो य जंयुनामस्वदसणविम्हिता गणहर पुच्छति-भगवं ! इमासे महईए परिसाए एस नियुक्तोः साहू घासत्ताव्य वाही दिनो मणौहरगंग य, किं माण्ण एतेण सील सेवितं ? नको वा चिण्णो दाणं वा दिणं जतो मे एरिसी
|तेयसंपत्ती?, तता भगवना भणिना-गुणाहि राय जहा नव पितुणा मेणिएण रण्णा पुच्छितेण मामिणा कहित-तेणं कालेणं तेणं समएणं गुणसिलए चीतए मामी ममासरिता, मेणिआ गया तिन्यगरदसणयामुम्सुओं वंदओ गिज्जाइ, तस्स य अग्गाणीए दुवे
पुरिसा कुटुंबसंबई कह करमाणा पम्मति एगं माधु एगचलणपरिहित सम्मवियबाहुजुयल आतावेत, तत्थेकेण भणितं-अहो एम 3 है महप्पा रिसी सूराभिमुहा नप्पति, एतस्म सग्गी मोकवो वा हत्थगतोत्ति, वितिएण पच्चभिण्णाओ, ततो भगति-किंण याणसि सीएस राया पसण्णचंदा ?, कनो एवम्म धम्मो, पुत्तोऽण बालो ठवितो, सो य मंतीहि रज्जाओ मोइज्जनि, मोणेण बंसो | विणासिओ, अंतेउरजणेवि ण णज्जति कि पापिहितित्ति, तं च से वयण झाणाघात करेमाण सुतिपहमुवगतं, ततो सो चिन्नेतुं ५ पयत्तो-अहो ते अणज्जा अमाना मया समाणिया निच्चं पुत्तस्म मे विपडिवण्णा, जदि ह होतो एवं च चेदुता तो ण मुसामित
करेंनोमि, एवं च मे मंकप्पयनग्स नं कारणं वट्टमाणमिव जातं,तेहि य सम जुद्धजोणि मणसा चेव काउमारदा, पत्तो य मेणिओं हराया तं पदेसं, वंदितोऽण विणएगा, पेन्छति णं झाणनिच्चलन्ध, अहो अच्छरितं एरिसं तवस्सिसामत्य रायरिसिणो पसनचंद
॥४५५॥