________________
1.
॥ ५९३ ॥ म.) श्याणि रणति--जातीसरी उभगवं अप्परिवहिएहि तिहि उ णाणेहि। कनीय य: आवश्यकादा बुद्धीय च अन्भहितो नेहि मणुपाई ॥३॥ २९७ ॥ (७१ भा.)
भादवकता घूर्णी 18
PI पाणि भेसणंति-तए ण एवं वडमाण भगवं ऊणअदुवामे जाते, से य अल्लीणे मदए विणीए सूरे वीरे विक्कते, तेण पराधा नियुक्ती
कालेण तेण समएणं सक्के देविंद जहा अबहारदारे जाव पुरत्यामिमुई सम्निमने भगवतो संतगुणकित्तणयं करति अहो मगवं !
पाले अवालमावे वाले अबालपरक्कमे अवा हमीले महावीर ण सक्का देवेण वा दाणवेण वा जाव ईदेहि वा मेसेउ परक्क॥२४६॥ मेण वा पराजिणितुं छलेउ बा, नन्ध एगे दये मकस्म एयम₹ अमहहते जेणेव मग तेणेव उवागते, मग च पमदवणे चेडरू
| वेहिं समं मुंकलिकडएण अभिग्मनि, नम्म नमु रुक्खेसु जो पढमं विलम्गति जो पढम ओलुभात मो चेडरूवाणि बाहेति, मो य देवो आगतूण हेद्वतो रुक्सम्म मामिभेमणहूँ एग महं उग्गविस चंडविस घोरविसं महाविस अतिकायमहाकायं ममिममाकालगगयणं विसरोसपुर्व अंजणपुंजणिगरप्पगासं रनच्छं जमलजुवलनंचलंतजीहं धणितलवेणिदंडभूत उक्कडफुडडिलपटुलकक्वड| विगडफडाडोवकरणदच्छं लोहागग्धम्ममाणघमघतघोमं अणागलियचंडतिज्वरोसं समुहं तुरियं चवलं धमघौत, एवं जथा।
उवासगदसासु कामदेवे जाव दिव्वं दिवाविसमप्पलवं विउवित्ता उप्पराहतो अच्छति, वाहे सामिणा अमूटेणं वामहत्येण व सचतले उच्छ्ढो , ताहे देवो चिनेति-एत्य ताबण छालओ. अह पुणरवि सामी तंदसएण अभिरमति, सो य देवो चेडरूब है विउन्निऊर्ण सामिणा सम अभिरमवि, तत्थ सामिणा सो जितो, तस्स य उवरिं विलम्गो सामी. तएणं से देवे सामिमेसण?
२४६॥ र महं वालपिसायरूत्रं विउवित्ता पञ्चाट्ट पबत्तो, नंजहा-मीस से मोकिलिंजसंठाणसठियं वियडकृप्परण्णिम सालिमसेल्लगस