________________
रगता तेहिं सदि बिउल असण ४ अम्सादमाणा विस्मादेमाणा परिसुजमाणा परिमोएमाणा एवं वादि विहरत, जिमिनभुसुत्सरा- * श्रीधीरस्य आवक गाविय आयंता चोक्सा मुतिभृया विउलेणं पुष्फवस्थगंधमल्लालंकारेण सकारैति संमाणेति २ तेसि पुरतो एवं वपासी- मा कुटुम्ब
पुष्यपिय देवाणुप्पिया! अह एतारूवे अज्झथिए जप्पमिति जाव नामं करेस्मामो बद्धमाण इति, तं होतु णे अज्ज अम्ह उपोषातामणोरहसंपत्ती कुमागे बद्धमाणे णामेणनि णामधेज्ज करेंनि । नियुक्ती
समणे भगवं महावीरे कासरगोनेणं, तस्स नतो णामघज्जा एवमाहिज्जति, तंजहा-अम्मापिउसतिए वहमाणे.१ महस-15 ॥२४५
मुदिते मरण २ अयले भयभरवाणं चना पडिमासतपारण अरतिरतिसहे दविए चितिविरियसपणे परीसहोवसम्गसहत्ति देवेहि से कर्त। णाम समणे भगवं महावीरे ३ । भगवमो माया चेडगम्स मगिणी, मोयी घडगस्म धुया, णाता णाम जे उसमसामिस्स सयाणज्जगा ते णातवसा, पिनिज्जग मुपासे, जट्ठ माता मंदियद्वर्ण, भगिणी मुदंसणा, मारिया जसोया कोडियागोतेणं, धूया. कासवीगोचणं, तमेि दो नामधज्जा, अणाजमिति वा पियदसणानितिषा, णतुई कोसीगोसेणं, तीसे दो नामधेनी (असक्तीतिवा) सेमवतीति वा, एवं (1) नामाहिमारे दरिसितं। एवं भगवतो अम्मापियरो अणेगाई कोउयसपाई अणेगाई पचंकमगादीणि उस्सवसयाणि अणेगाई पकीलणसगाई पकरेंताणि विहरति । इयाणि ववित्ति, नाणं-अह पति सो भयवं वियलोयधुओ अणोषमसिरीओ। दासीदासपरिवुडो परिकिलो
॥२४५| पीदमहहि ।। (६९ मा.)। पीढमहा णाम सरिब्बया पीतिबहुला, महारायिसुया पीढं मदिऊणं पञ्चासत्तीए आसमा उपविमंतिमि । अमितमिरजो सुनयणो विषोटो धवलदनपंतीओ। बरपउमगम्भगोरो फुरन्तुप्पलगंपनीसासो
SARAK: