________________
श्री
आवश्यक
चूप उपचार निर्युक्त
॥२४४॥
करेगा. माणुम्माणवणं करेह २ ना कुंडपुरं जगरं सम्मिनग्वाहिरियं आसितसमज्जितोवालसं सिंघाडगतिषचउक्कमचरचम्सुहम
पपसु सित्तयियममरत्नरावणवीहियं मंचादिमंचकलियं णाणाविहरागभूमितज्यपडागातिपडागमंडितं लाउलोइयमहियं गोसीससरसर चंदणदर दिनपत्रगुलितलं उवचितचंद कलमं चंदणघटकततोरणपडिदुवारदेसमार्ग आसत्तोसत विपुलवट्टवग्धारितमलदामकलावं पंचवष्णमरसमुरभिमुकपुष्पपुं जीवया स्कलितं कालागरुप वरकुंदुरुक्क धूवमघमर्षेतगंधुद्धतामिरामं सुगंधर - गंधगंधित गंधवद्विभृतं पडणगजलमल्लम् । इयबलंबगकह गपवकलासक आइखकर्मखतुणतुंषीणिय अणेगतालाचराणुचरित करेह जाव काग्वेह य, करेता य कारवता य जुत्रसहस्मं चकमहस्से च ऊसवेना एतमाणत्तियं पञ्चविगह, तए णं ते पुरिमा जाव पचप्पिर्णति । तए ण मे मित्थं गया हाए कयचलिकम्मे कतकोउयमंगलपायच्छिने सव्विङ्कीए सब्बजुलीए सव्वले सम्म मुद सव्वायरेणं सव्वविभूसा सव्वमं मन्यपगतीहि सव्यणाडएहिं सव्वतालायरेहिं मन्त्रारोहेणं मध्या वरतुरियजमगसमगपवातितेणं संखप्पणवमे रिझल्लरिखरसुहिंदुदुभिषि गतिमिदानमा पमुदितपकीलित उस्सुकं उकरं अदेज्जं
अमेज्जं अभडप्पवेसं अडंडकुडंडं अधरिमं गणितावरणाढड़ज्जकलियं अगंगतालाय राणुचरियं सपुरजणुज्जाणजणवयं दस दिवमे ठितिवाडित करेंति, मतिए य माहम्मिए य सयसाहस्पिए व जाए य दाए य भाए य दलमाणे य दवावेमाणे य जाब लंभे पडिच्छेमाणे यावि विहरति । तते थे वस्म हारगस्स अम्मापिय पदमदिवसे ठितिपडितं करेंति, ततियदिवसे चंदमूरदंसणियं करेंति, छडे दिवसे जागरिये करेंति, एगारममे दिवसे अनिकेते विसे असुजातकम्मकरणं संपचे बारसाहे विउलं असणं ४ उवडावेता मिचनाइनिययमयण संबंधिपरिजणं नायए त खचिए आमंतना व्हाया जाव पायच्छिता मोयणवेलाए मोघमंडसिसमय
सिद्धार्थ कृतो जन्ममहः
॥२४४॥