________________
हारपि तुल कमाई पाइया केऽपि गिहवासजागणद्वाणि, चंदिऊष्ण परि
श्रीऋषभ
चरिनं भगवत्श्रेयांममवाः
विवमा अणुभवमाणा बहुकालं गमेनि, निरियावि सपम्प परफ्क्खजाणताणि मीउण्ड सुदाप्पियामादियाणि य जाणि अणुभनि आवश्यक बहुणावि कालणं ण सका बन्नेउं. नव पुण माहारणमुहदुवं. पुल्वमुकयममलियं अमेसि रिद्धि पम्पमाणा दहितमप्पाणं नकमि, चूणौँ ।'
जे तमातो हीणा पंधणाकारेसु किलिम्मनि, आहारषि तुच्छकमाणई झुंजमाणा जीवितं पालेंति, तेवी तार पस्समुत्ति, मया उपापा पणताग जह भणह तहत्ति पडिम्मत, तन्थ व धम्म मोऊण कवि पनहया केवि गिहवासजोग्गाणि मीलब्वयाई पांडवना,
मिया यिमविता-जस्म नियमस्म पालणे मना मि तं में उयदिमह उत्ति, नओ मे तेहिं पंच अणुचयाई उवदिहाणि, बंदिऊण परि॥१७॥ तुट्ठा जणेण सह दिग्गाममागना, पालमी वनाणि मंतुट्ठा, कुइंक्मविभागण परिणताय संनीये चउत्थच्छट्टमेहि खमामि,
एवं काले गते काम्मिवि कयभत्तपरिच्चाया गतो देवं पम्मामि परमदमणीयं सो भणति-निनामिके! पस्स मं. चितहि य हामि एयस्स मारियत्ति ततो में देवी भविम्मामे, मया य मह दिब्बे भोए मुंजिहिसित्ति वोनण अईसणं गतो, अहमवि परितोसविसप्पितहिदया दबदरणेण लभज्ज देवनंति चिंतऊण ममाहीय कालगना ईसाणे कप्पे मिरिप्पभे विमाणे ललितंगयस्स देवस्स अग्गमाहिसी मयप्पभा नाम जाता. ओहिणाणांवयोगविनातदेवभवकारणा य सह ललियंगएण जुगंधरे गुरुवा बदितुमब-|
तिमा, तं समयं च तव अंबरनिलके मणोरमे उन्जाण समोमरितो मगणो, ततोऽहं परितोसविसप्पितमुही तिगुणपयाहिणपुच्च पणमिऊण णिवेतियणामा पट्टापहागण महऊण गता मबिमाण, दिव्ये कामभोगे देवसाहता णिरुस्सुगा यहुँ कालं अणुभवामि,
देवो य सो आउपरिक्वएण अम्मा ! जुनो, ण याण कत्थ गोत्तिा, अहमवि य तस्स विओगदुक्खिता चुता समाणी इह आयावा, देवज्जोयदंगणसमुप्पन्नजानिस्सग्णा य तं देवं मणमा परिवहती मृयत्नण करेमि, किं मे तेण विणा संलावणं कतेणंति', एम
॥१७४॥