________________
चूणी
नियुक्ती
भवाः
परमत्थो, तं स सोऊण अम्मघाती ममं भणति-पुत्ते सुटु ते कहित, एतं पुण पुत्रभवचरितं पडिलहिज्जतु, ततो णं अहं हिंडावे- श्रीपशआवश्यक हामित्ति, सो य ललियंगतो जनि माणुसन आयातो होहिति तो सचरितं दवण जाई सुमरिहिति, तेण य सह णिव्या दिसय- चरितं
सुइमणुमविहिसिनि, नतो नीय अणुमने सज्जितो पडो विविहवनाहिं वट्टिकाहि दोहिवि जणीहि, तत्थ य पढम नंदिग्गामो भगवतउपोद्घात लिहितो, अंबरतिलगपनयसंसितकुसुमितासांगतलसन्त्रिमन्ना गुग्यो य, देवमिधुणं च बंदणागतं, ईसाणो कप्पो सिरिप्पमं विमाणं श्रेयांस
सदेवमिपुणं, महाबलो गया मर्यबुद्धमीभनमायसहितो, निनामिका य तबसोमिनमरीरा, ललियंगतो सयंपमा य मणामाणि, ॥१७५||
ततो णिफलकवे घाती पट्टकं गहेऊण घातइमंड दी वञ्चामिनि उप्पतिना जाब केसपासकुवलयपलासमाम गभतलं, खणेण य णिवना, पुन्छिता मया-अम्मा ! कीम लई नियनामिनि, मा भणनि-पुत्ते !, सुणम् कारणं-ह अहं मामिणा तव पितुणो वरसत्रमाणणिमिन विजयवामिणो गयाणो बहुका ममागता, नं जति इहव होहिति ने हिदयमीणो दइतो ततो कतमेव । कति चिंतेऊण णियना मि, जति ण होहिति इहं नो पग्मिग्गणे करिम्मं जननि, सुत्तिय मया मणिता, अवरज्जुगे गता। पट्टगं गहाय पच्चावर हे आगता पमन्त्रमुही मणति-पुते ! णिव्यता होहि, दिवा ते मया ललियंगतो, मया पुच्छिया-अम्म माहमु । | कहति , सा भणनि-पुत्ते ! मया गयमग्गे पसारितो पट्टका, तं च पस्ममाणा आलेक्सकुसला आगमपमाणं करता पर्ममंति. जे है अकुमला ते वनम्बादीणि पसमति । दुमग्मिणरायमुतो य दुइंतो कुमारी सपरिवारो सो मुहत्तमेत्तं पम्मिऊण मुच्छिनो पडितो,
॥१७॥ खणेण आमत्थो पुच्छितो भणु महि-मामि ! कथं मुन्छिना , मो भणति-चरितं पियकं पट्टगलिखितं दट्टण में मुमग्निा जाती, अई ललियंगओ देयो आमि. मयंपभा मे देविनि, मया य पुच्छिना-पुत्त ! साहसु को एम मेनिमो?, भणनि-पुंटरि
*.k
---
-