________________
मणिरयण ||५-२५॥ ५५०-५५२ ॥ अमितरस्स मणिमया कविसीसया, मज्झिमस्स रयणमया, बाहिरिलस्स हेममया, हेमं-सुवर्म। सन्वरयणमया दारा । नसिं पागाराणं तिण्हवि सन्वरयणमया चेव तोरणा, पहागासिएहि य विभूसिया | अम्भि
तरपागारम्स य बहुमज्झे चनियमकवा, नम्म हेड्डा स्पणमयं पेढं, तस्स पेढस्स उरि चतियरुक्खस्स हेड्डा देवच्छेदओ भवति, पाषात तस्सम्मतरे सीहामणं भवनि, नस्योपरि छत्नातिछत्तं, उनको पासे पदो परसा पामरहत्या, सदा पुरजओ धम्मचक्कं च पडमनियुको
पइद्वितं । एताणि को करति ?, उच्यते॥३२६।।। चेतियदुम०।। ५.२८ ।। ५५३ ।। मिद्धा । जे पनि वाउदयादि ।। आह- किं सदस्य एवं', उच्यते
। साधारणओमरणे०॥५-२० ।। ५५४ ।। जत्थ बहवे तहाविहा देवा एंति इंदा वा तत्थ एवं करेंति, जरव पुण कोति
वारिसओ महिडीओ देवो एति तन्थ सो चेव एगो एयाणि सव्वाणि करेति, 'भयणा उ सेसेसु इयरेसि' न्ति जइ इंदा ण ऐति तो कमवणवासिमाइणो करेंति वाण वा। ट्रा सूरुवय० ॥५-३० ॥५५५५५७ ॥ तत्थ भगवं पढमपोरुसीए ओगाईतीए आगंतूर्ण पुथ्वउत्ति-पुररिपमेणं दारेण पविसित्तार
चेतियरुक्न आदाहिण करता मीहामणे पुरस्थामिमुहो निसीयति । जत्य य भगवं एतो पादे ठवेति तत्प सहस्सपचाणि दो पउBामाणि मरति, पिछओ य सत्त पउमाणि दीसंति, जतो य मगवओ मुहं न भवति ताहिं तीहिं दिसाहि देवा पडिरूपलाई विउव्वति,
४ ॥३२६॥ सीहासणाई समत्तसरीराई सचामराई मछत्नाई सधम्मचक्काई जहा सव्यो जो जाणति मम सपडिडुनोति । भगवतो य पादमल जाणं एमेणं गणहरेण अविरहिय अवस्स भवति, सो पूण जेहो वा अमोबा, पारण जेहो मबति ।
SAKERS