________________
आवश्यक
समक सरणं
उपोद्घातनियुक्ती
॥३२५॥
समोसरणे केवतिया रूबपुच्छयागरण सोयपरिणामे | दाणं पदेचमले मल्लापणे उवरि तित्थं ॥५-१८॥५४३।।
इह पुण इमं गाणतं जाच सामीण पावह ताप रति चेव देवेहि तिमि पागारा कता, अंतो मजे बाहिति, अमंतर वेमा-2 |बिया सव्वरयणामयं णाणामणिपंचवहिं कविसीसएहि, मझिम जोइसिया सोवध रयणकविसीसर्ग, बाहिरं मवणवासी ता रक्त हेमजबूणतकविसीमग, अवसेस जे वातविउन्वर्ण परिसणं पुष्फोवगारो य धूवदाण च तं चतरा करेंति, असोगवरपायवं जिणउ
चत्ताओ चारसगुणं सक्को विउल्बति, ईसाणो उवरि छत्ताहच्छत्तं चामरधरा य, गलिचमरा असोगहेडओ पेढे देवछंदग सीहासणं | सपायपीई फालियामयं धम्मचकं च पउमपनिद्वियं । ताहे मामी पयाहिण करेमाणो पुख्वदारेण पविसित्ता 'नमो तित्यस्म' नि नमोक्कार काऊण मीहासणे पुब्वामिमुहो निमीयति । ताहे देवा अवसेसाहिं दिसाहिं सपरिकराणि महाणि विउव्यंति, एवं सब्दो लोगो जाणति अम्हें कहतित्ति । नत्थ समोसरणेसि दारं । समोसरणं नाम एवं वायोदगपुप्फवासपागारतयादिमिः मगक्तो | विभूती । तम
जस्थ०॥ ५-१९॥५४४-५४८ ॥ जत्थ अपुव्वं णगरे गामे वा जत्थ वा तहाविहो देवो महिडीओ चंदओ एति तत्य | नियमेण भवति । ताहे जोयणपरिमंडलं संवट्टयं वायं सुरभिगधोदयं निहतरयं पुष्फबद्दलयं वा, एतं अभियोगा देवा करेंति ॥ पामारा तिथि, ने को कति ?, उच्यते--
अभंतर ॥५-२४ ॥ ५४९ ।। अम्मितरिलं पागारं वेमाणिया देवा करेंति, मझिमं जोतिसिया, बाहिरिले भवणवासी करेंति। अम्भितरिल्लो रयणमयो मझिल्लो कणयमओ बाहिरिल्लो रयतभयो ।
BE
२१