________________
श्री
आवश्यक
चूर्णी उपोद्घात
नियुक्ती
॥१३॥
20MESSORStests.
| जेणेव भगवं तित्थगर तित्थगरमाना य नेणेय उवागच्छति, उवागच्छत्ता भगवंत मानरं च तिक्त्तो पयाहिणं करेत्ता पत्तय पनेयं करतलपरिग्गहिनं जाव अंजलि कटु एवं चयामीणमो रधु ने रयणकुच्छिघारिए ! जगप्पतीवदाइए ! सव्वलोयणाहस्साकसमस्य सब्बजगमंगलस्स मन्बजगजीवबच्छलम्म हिनकारगाउ मग्गदसितया गढिवज्जुप्पभुस्स जिणस्स णाणिस्स णागयस्म बुद्धम्स मोह
जन्ममह: गस्स चक्षुणो य मुत्तम्स निम्ममस्म, पचरकुलसमुभवस्स जावियसत्तियस्स जैसी लोउत्तमस्स जगणी धन्नासि पुण्यासि, ते कतन्थे, अम्हे णं देवाणुप्पिए ! अहेलोगवन्थञ्चाओ जाव मयहग्गिाआ भगवती निन्धगरम्म जम्मणमहिमं करेस्मामो, तणं तुम्माहि ण मातियव्वतिकटु उत्तरपुरन्थिमं दिमीभागं अवकमंति, अवक्कमेचा बउब्धिय जाच समोन्नति, समोद्धचना संसेज्जाई जाव संवट्टमवाए विउव्वति विउवेना तेगं सिवर्ण मउतेणं मारुतणं अणुद्धएण भूमितल विमलकरणेण मणहरणं सच्चोउयसुरभिकुमुमगंधाणुवासिएणं पिंडिमणीहाग्मिणं गंधुदुरणं निग्यिं पवादिएणं नम्म जम्मणट्ठाणम्म सन्चतो समंता जायणपरिमंडलं तत्थ तर्ण चा जाव अचाक्वं पूहनं दब्भिगं तं सच्चं आहुणिय २ एगन्ने एडति, एडेना जेणेव भगवं माना य तेणेव उवागच्छति, भगश्तो
माताए य असामते आगाथमाणीओ परिगापमाणीओ चिट्ठति । & तेणं कालेण तेणं समएणं उडलोगवत्थव्वाओ अ दिमाकुमारीमहतारगाओ मएहि सरहिं नहेब जाव विहरति । संजहा
मेहंकरा मेहबनी, मुमेहा मेहमालिणी। मुवत्था चस्थमित्ता य, वारिमेणा बलाहगा ॥१॥ जाब अम्भव हलएणं वासंति २ णिहयर.II तणद्वरयं जाव पसंतरयं करेंनि, करना पुष्फबद्दलग विउच्वंति, विडम्वेता पुष्फवासं कालागरुपवरजाव सुरवराभिगमणजोग्गा ॥१३॥ करति । करेना जेणेच भगवं नित्यगर निन्धगरमाना य नेणेव उवागच्छंति जाब आगायमाणीयो चिट्ठति ।
****